Exercise 18
Translate into Pali

1. "Ko.n.da~n~na heard the news that the Great Being had retired from
the world, and drawing near to the sons of those seven Brahmans,
he spoke to them as follows."
कोण्डञ्ञो / सुत्वा / पवत्ततिं / महापुरिसो /
अभिनिक्खन्तो / लोका / upasa`nkamitvaa / पुत्ते / तेसं /
सत्तन्नं / ब्रह्मणानं / सो / अभासि / ते / एवं
"Pavattati.m 'ंअहापुरिसो लोका अभिनिक्खन्तोऽति सुत्वा
कोण्डञ्ञो तेसं सत्तन्नं ब्रह्मणानं पुत्ते
upasa`nkamitvaa (ते) एवं अभासि."

2. "Whether the young prince become a Buddha or a king, we will each
one give a son:
daharo / raajaputto / bhavissati / Buddho / vaa / bhuupaalo /
अम्हाकं / एकमेको / दस्सति* / पुत्तं
"Daharo राजपुत्तो बुद्धो वा भूपालो वा भविस्सति, अम्हाकं
एकमेको पुत्तं दस्सति:

so that if he become a Buddha, he shall be followed... by monks of
the warrior caste."
yathaa...tathaa / sace / so / bhavissati / buddho / so /
bhavissati / anugato / bhikkhuuhi / khattiyassa
yathaa sace so buddho bhavissati, tathaa so anugato bhavissati...
khattiyassa bhikkhuuhi."

* each one of us, "amhaaka.m ekameko", is treated as 3rd person singular.

3. "Sir,"
bhante
"Bhante,"

replied the gods,
पच्चस्सोसुं / देवा
पच्चस्सोसुं देवा,

"it is because** a son has been born to King Suddhodana, who shall
sit at the foot of the Bo-tree, and become a Buddha."
पुत्तो / जातत्ता / सुद्धोदन-रञ्ञो / यो / निसीदित्वा /
muule / bodhino / bhavissati / Buddho
शुद्धोदन-रञ्ञो जातत्ता पुत्तो, यो बोधिनो मूले निसीदित्वा
Buddho bhavissati."

4. "Now those nuns said to Mahaa-Pajaapatii the Gotamii:
इदानि / तायो / भिक्खुनियो / वदिंसु / ंअहा-पजापतिं /
गोतमिं
"ईदानि तायो भिक्खुनियो ंअहा-पजापतिं गोतमिं वदिंसु:

Neither have you received the upasampadaa ordination, nor have we;
न / तुम्हे / लद्धा / उपसम्पदं / न / मयं
तथा न च तुम्हे न च मयं उपसम्पदं लद्धा;

for it has thus been laid down by the Blessed One:
yathaa..tathaa / तं / एवं / पञ्ञत्तं / भगवता
यथा भगवता तं एवं पञ्ञत्तं:

'Nuns are to be ordained by monks.'"
bhikkhuniyo / upasampaadetabbaayo / bhikkhunaa
'Bhikkhuniyo bhikkhunaa upasampaadetabbaayo.'"

5. "Be it so,"
होतु / तं / एवं
"Eva.m तं होतु,"

said the venerable So.na, and praising the words spoken by the
venerable Mahaa-Kaccaana, ... he put his sleeping place in
order... and departed on his way to Saavatthi.
आह / आयस्मा / सोणो / थोमेन्तो / वचनं / वुत्तं /
आयस्मता / महा-कच्चानेन / सो / पटिसामेत्वा /
सेनासनं / निक्खमि / तस्स / मग्गे / सावत्थिं
आयस्मा सोणो आह, आयस्मता महा-कच्चानेन वुत्तं वचनं
thomento, ... so सेनासनं पटिसामेत्वा... सावत्थिं (तस्स)
magge nikkhami.

6. "But those ministers who had advised that neither should the
prince be slain, nor Devadatta, nor monks, but that the king
should be informed of it, ... them he advanced to high positions."
पन / ये / मन्तिनो / अनुसासुं / न / राजकुमारो /
maaretabbaa / na / devadatto / na / bhikkhavo / pana / raajaa /
आरोचेतब्बो / तस्स / ते / सो / वड्ढापेसि / उच्चट्ठानानि
"Pana ye mantino 'na ca raajakumaaro na ca devadatto na ca
bhikkhavo maaretabbaa, pana raajaa tassa aarocetabbo'ti
अनुसासुं, ... ते सो उच्चट्ठानानि वड्ढापेसि."

7. "And the Raajaa of Magadha, Seniya Bimbisaara, said to the prince
Ajaatasattu:
ca / raajaa / magadhassa / seniyo / bimbisaaro / abhaasi /
राजपुत्तं / अजातसत्तुं
"Ca मगधस्स राजा सेनियो बिम्बिसारो राजपुत्तं अजातसत्तुं
abhaasi:

Why did you want to kill me, prince?"
कस्मा / त्वं / इच्छि / मारेतुं / मं / राजपुत्त
कस्मा त्वं मं मारेतुं इच्छि, राजपुत्त?"

8. "If you then want the kingdom, prince, let this kingdom be yours."
sace / त्वं / तदा / इच्छेय्यासि / रज्जं / राजपुत्त /
इदं / रज्जं / होतु / तुय्हं
शचे त्वं तदा रज्जं इच्छेय्यासि, राजपुत्त, इदं रज्जं
तुय्हं होतु."

And he handed over the kingdom to Ajaatasattu, the prince.
च / सो / पटिच्छापेसि / रज्जं / अजातसत्तुनो / राजपुत्ताय
च सो अजातसत्तुनो राजपुत्ताय रज्जं पटिच्छापेसि.

9. "Yes, Reverend Sir,"
aama / bhante
"Aama, bhante,"

said the venerable Aananda to the Blessed One in assent, and
spread the couch with its head to the north between twin sal-trees.
भासित्वा / आयस्मा / आनन्दो / भगवन्तं / अनुमतिया /
अत्थरि / मञ्चकं / तस्स / सीसेन / उत्तराय / अन्तरा /
यमकानं / सालरुक्खानं
आयस्मा आनन्दो अनुमतिया भगवन्तं भासित्वा, यमकानं
सालरुक्खानं अन्तरा उत्तराय (तस्स) सीसेन मञ्चकं
atthari.

10. "Why has my son returned so quickly?"
कस्मा / (होति) / मय्हं / पुत्तो / पटिनिवत्तितो / एवं /
सीघं
"Kasmaa मय्हं पुत्तो एवं सीघं पटिनिवत्तितो होति?"

asked the king.
pucchi / raajaa
pucchi raajaa.

"Sire, he has seen an old man,"
देव / तेन / दिट्ठो / महल्लको / नरो
"Deva, तेन महल्लको नरो दिट्ठो,"

was the reply;
अहोसि / पटिवचनं
पटिवचनं अहोसि;

"and because** he has seen an old man, he is about to retire from
the world."
सो / दिट्ठत्ता / जिण्णं / नरं / सो / आसन्नो /
अपगन्तुं / लोकस्मा
"जिण्णं नरं दिट्ठत्ता सो, सो लोकस्मा अपगन्तुं
aasanno."

** There is no word in Pali exactly corresponding to 'because', it
should be translated with kaara.naa or ttaa (both in the ablative),
joined to a past participle. For instance: "because he has seen" may
be translated: दिट्ठत्ता, दिट्ठकारणेन ओर् दिट्ठकारणा.


Link: http://groups.yahoo.com/group/Pali/message/12247

Please correct me if there is any mistakes.



metta,
Yong Peng.