Exercise 7
Translate into Pali, making compounds where it is possible

7. Having become the over-lord of La`nkaa, Paraakramabaahu I
ejected the impostors from the Buddhist community (of monks)
and united the three sections.
हुत्वा / पभुं / सीहळस्स / पठमो पराक्रमबाहु /
niiharitvaa / patiruupake / bhikkhu-sa`nghasmaa / ekiibhaavam
उपनेसि / निकायत्तयं
सीहळस्स पभुं हुत्वा पठमो पराक्रमबाहु भिक्खु-
sa`nghasmaa पतिरूपके नीहरित्वा निकायत्तयं एकीभावम्
upanesi.

8. Wearing white garments and taking white lotuses, white
water-lilies, and other multi-coloured flowers, male and female
devotees go to Anuraadhapura to show their respect to the great
Bo-tree and the other shrines there.
परिदहित्वा / सेतवत्थं / हरन्ता / पुण्डरीकानि च /
कुमुदानि च / अञ्ञे / नानावण्णे / पुप्फानि /
उपासका च / उपासिकायो च / गच्छन्ति / आनुराधपुरं /
गारवं दस्सेतुं / महाबोधिं च / अञ्ञे / चेतिये च /
तत्थ
सेतवत्थं परिदहित्वा पुण्डरीकानि च कुमुदानि च
अञ्ञे नानावण्णे पुप्फानि हरन्ता उपासका च उपासिकायो
च तत्थ महाबोधिं च अञ्ञे चेतिये च गारवं दस्सेतुं
आनुराधपुरं गच्छन्ति.

9. The Elder Mahaa-Kassapa, with five hundred monks, came to the
Sal-grove near Kusinaaraa to bow down at the feet of his dead
Master.
ंअहाकस्सपत्थेरो / सह / पञ्चसतेहि / भिक्खूहि /
आगच्छिंसु / सालवनं / सन्तिकं / कुसिनाराय /
नमस्सितुं / पादेसु / तस्स / मतस्स / सत्थुस्स
ंअहाकस्सपत्थेरो (तस्स) मतस्स सत्थुस्स पादेसु नमस्सितुं
पञ्चसतेहि भिक्खूहि सह कुसिनाराय सन्तिकं सालवनं
आगच्छिंसु.

10. Mallas of Kusinaaraa placed the Buddha's body in a golden coffin,
filled it with scented oil, and kept it upon a pyre made of
sandal-wood.
मल्ला / कुसिनाराय / ठपेत्वा / बुद्धस्स / वपुं /
सुवण्णमयाय / दोणिया / पूरेत्वा / तं / सुगन्धेन /
तेलेन / ठपेसुं / तं / चन्दन-अग्गिम्हि
कुसिनाराय मल्ला सुवण्णमयाय दोणिया बुद्धस्स वपुं
ठपेत्वा सुगन्धेन तेलेन (तं) पूरेत्वा चन्दन-अग्गिम्हि
(तं) ठपेसुं.

11. They covered it with white, red and yellow cloths and decorated
it with wreaths of various colours.
ते / छादेत्वा / तं / सेतेहि च / रत्तेहि च / पीतेहि /
वासेहि च / ala`nkari.msu / दामेहि / विविधानं /
वण्णानं
ते सेतेहि च रत्तेहि च पीतेहि वासेहि च तं छादेत्वा
विविधानं वण्णानं दामेहि ala`nkari.msu.

12. The Great Sage of the Saakyas travelled in many countries
preaching his doctrine to the poor and the rich alike.
महामुनि / साक्यानं / सञ्चरि / बहूसु / रट्ठेसु /
desento / attano / dhamma.m / da.liddaana.m ca /
धनवतं च / अविसेसं
दळिद्दानं च धनवतं च अविसेसं (अत्तनो) धम्मं
desento साक्यानं महामुनि बहूसु रट्ठेसु सञ्चरि.

People of various castes became His disciples.
मनुस्सा / विविधानं / कुलानं / अहेसुं / तस्स /
सावका
विविधानं कुलानं मनुस्सा तस्स सावका अहेसुं.


Link: http://groups.yahoo.com/group/Pali/message/11689

Please correct me if there is any mistakes.


metta,
Yong Peng.