Exercise 7
Translate into Pali, making compounds where it is possible

1. Wearing red clothes and with red water-lilies in their hands,
many girls of the warrior caste and of the Brahmin caste went
to Jetavana to show their respect to the Great Sage.
परिदहन्तायो / रत्तवत्थं च / रत्तुप्पलेभि / तासानं /
हत्थेसु / बहुयो / खत्तिय-कञ्ञायो च /
ब्राह्मण-कञ्ञायो च / गच्छिंसु / जेतवनं / दस्सेतुं /
तासानं / गारवं / महामुनिनो
रत्तवत्थं परिदहन्तायो (तासानं) हत्थेसु रत्तुप्पलेभि
बहुयो खत्तिय-कञ्ञायो च ब्राह्मण-कञ्ञायो च महामुनिनो
(तासानं) गारवं दस्सेतुं जेतवनं गच्छिंसु.

2. Five hundred saints assembled in the pavilion, erected by King
Ajaatasattu of Raajagaha, in front of the cave Sattapa.n.ni.
पञ्चसतं / अरहन्तो / सन्निपतिंसु / मण्डपे / कते /
आजातसत्तु-रञ्ञा / राजगहस्स / पुरतो / सत्तपण्णिगुहाय
पञ्चसतं अरहन्तो सत्तपण्णिगुहाय पुरतो राजगहस्स
आजातसत्तु-रञ्ञा कते मण्डपे सन्निपतिंसु.

3. Leaving his consort, Yasodharaa, his only infant, Raahula, and
immense wealth, Prince Siddhaartha went away to become a monk.
जहित्वा / तस्स / महेसिं / यसोधरं (च) / तस्स /
एव / थनपं / राहुलं च / अतिमहन्तं / धनं /
कुमारो / सिद्धत्थ / अपगच्छि / पब्बजितुं
(तस्स) महेसिं यसोधरं च (तस्स) एव थनपं राहुलं
च अतिमहन्तं धनं जहित्वा सिद्धत्थ कुमारो पब्बजितुं
apagacchi.

4. The Buddha's tooth relic was brought from Kalinga to Ceylon
during the reign of King Meghava.n.naabhaya.
बुद्धस्स / दन्तधातु / होसि / आहटा / कलिन्गस्मा /
la`nka.m / वत्तन्ते / रज्जकालं / ंएघवण्णाभय-रञ्ञो
ंएघवण्णाभय-रञ्ञो रज्जकालं वत्तन्ते बुद्धस्स
दन्तधातु कलिन्गस्मा la`nka.m आहटा (होसि).

The king kept it in a casket made of red sandal-wood and showed
great respect to it.
राजा / ठपेत्वा / तं / रत्तचन्दन-करण्डे /
दस्सेसि / महागारवं / तं
राजा रत्तचन्दन-करण्डे (तं) ठपेत्वा महागारवं
(तं) दस्सेसि.

5. Ming-Dun-Ming, the king of Burma, sent envoys and much wealth to
India in order to repair the old shrine at Buddhagayaa, where the
Great Being attained enlightenment.
Ming-dun-ming-naamo / burma-raajaa / pesesi / raajaduute ca /
बहुं / धनं च / जम्बुदीपं / pa.tisa`nkharitu.m /
महल्लकं / चेतियं / गयायं (तत्थ) / यत्थ /
महापुरिसो / लभि / बुद्धत्तं
Ming-dun-ming-naamo burma-raajaa yattha mahaapuriso buddhatta.m
लभि (तत्थ) गयायं महल्लकं चेतियं pa.tisa`nkharitu.m
जम्बुदीपं बहुं धनं च राजदूते च पेसेसि.

6. The Great Teacher, Buddhaghosa, learnt the Sinhalese commentaries
from the Great Elder Sa`nghapaala of the Great Monastery in
Anuraadhapura and translated them into Paali.
महाचरियो / बुद्धघोसो / उग्गण्हित्वा / सीहळ-
अट्ठकथायो / महाथेरस्मा / Sa`nghapaalasmaa /
महाविहारस्स / आनुराधपुरे / परिवत्तेसि / ते / पाळिं
Mahaacariyo Buddhaghoso Anuraadhapure Mahaavihaarassa
ंअहाथेरस्मा Sa`nghapaalasmaa सीहळ-अट्ठकथायो
उग्गण्हित्वा पाळिं (ते) परिवत्तेसि.

Link: http://groups.yahoo.com/group/Pali/message/11689

Please correct me if there is any mistakes.


metta,
Yong Peng.