Please note that the previous post should be G002, not G001.

Exercise 1
Translate into Pali, forming Sandhis where it is suited

9. The monk rises early and begins to sweep the platforms around
the shrines.
भिक्खु / वुट्ठाय / पातोऽव / आरभति / सम्मज्जितुं /
cetiya`nga.ne
भिक्खु पातोऽव वुट्ठाय cetiya`nga.ne सम्मज्जितुं
aarabhati.

10. The doctrine preached by the Buddha was originally written in
books during the reign of Va.t.tagaama.nii Abhaya of Ceylon.
धम्मो / देसितो / बुद्धेन / अहोसि / सब्बपठमं / लिखितो /
पोत्थकेसु / वत्तन्ते / रज्जकालं / वट्टगामणि-
अभयस्स / la`nkaaya
बुद्धेन देसितो धम्मो la`nkaaya वट्टगामणि-अभयस्स
रज्जकालं वत्तन्ते पोत्थकेसु सब्बपठमं लिखितो
ahosi.

11. Being sick, I took medicine from a physician for 20 days, and
became healthy.
हुत्वा / रोगी / अहं / आदाय / भेसज्जं / वेज्जा /
वीसति / दिवसे / अभविं / निरोगो
रोगी हुत्वा ,अहं वीसति दिवसे वेज्जा भेसज्जं आदाय
निरोगो अभविं.

12. The Buddha preached to all that came to the monastery.
बुद्धो / देसेसि / सब्बेसं / येसं / आगमिंसु / विहारं
बुद्धो येसं विहारं आगमिंसु सब्बेसं देसेसि.

13. The treasurer Anaathapi.n.dika and the female devotee Visaakhaa
built two monasteries near Saavatthi and gave them to the Buddha.
सेट्ठी / अनाथपिण्डिको / च / उपासिका / विसाखा /
कारेत्वा / द्वे / विहारे / सन्तिकं / सावत्थिं / देसिंसु /
बुद्धाय
सेट्ठी आनाथपिण्डिको च उपासिका विसाखा च सावत्थिं
सन्तिकं द्वे विहारे कारेत्वा बुद्धाय देसिंसु.

14. He spent 26 rainy seasons in those two monasteries, receiving
hospitality from those two families.
सो / अतिक्कमेसि / छब्बीसत्ं / वस्साने / तेसु / द्वीसु /
विहारेसु / लभन्तो / सक्कारं / तेहि / द्वीहि / कुलेहि
सो तेहि द्वीहि कुलेहि सक्कारं लभन्तो तेसु द्वीसु विहारेसु
छब्बीसतिं वस्साने अतिक्कमेसि.

15. Migaara, the father-in-law of Visaakhaa, kept her in the place of
his mother; so she was called "Migaaramaataa".
मिगारो / विसाखाससुरो / ठपेसि / तं / ठाने / तस्स /
maatuyaa / saa / naama / migaaramaataa
विसाखाससुरो ंइगारो तस्स मातुया ठाने तं ठपेसि;
saa naama Migaaramaataa.

Link: http://groups.yahoo.com/group/Pali/message/11467

Please correct me if there is any mistakes.


metta,
Yong Peng.