Exercise 1
Translate into Pali, forming Sandhis where it is suited

1. One of my friends gave me a book when I went to the village.
एको / मय्हं / मित्तानं / देसि / मं / पोत्थकं / यदा /
अहं / अगमिं / गामं
ंअय्हं मित्तानं एको पोत्थकं मं देसि, यदा अहं गामं
अगमिं.

2. All beings disappear casting off their bodies at the end of their
lives.
सब्बा / सत्ता / विनस्सन्ति / विजहित्वा / तेसानं / काये /
अन्ते / तेसानं / जीवितानं
सब्बा सत्ता (तेसानं) काये (तेसानं) जीवितानं अन्ते
vijahitvaa vinassanti.

3. The girls brought blue and red flowers and gave them to their
mother and father.
कञ्ञायो / आनेत्वा / नीलानि / पि / रत्तानि / पुप्फानि /
देसुं / तासं / मातापितरनं
कञ्ञायो नीलानि पि रत्तानि पि पुप्फानि आनेत्वा तासं
मातापितरनं देसुं.

4. The ten fruits brought by the father are divided among the sons
and the daughters by the mother.
दस / फलानि / आहटानि / पितरा / होन्ति / भाजिता /
antare / puttesu / ca / dhiitusu / maataraa
पितरा आहटानि दस फलानि पुत्तेसु च धीतुसु च अन्तरे
maataraa bhaajitaa honti.

5. There were many seats prepared for the monks in the monastery of
Jetavana.
अहोसुं / बहूनि / आसनानि / पञ्ञत्तानि / भिक्खूनं /
विहारे / जेतवनस्स
जेतवनस्स विहारे भिक्खूनं पञ्ञत्तानि बहूनि आसनानि
अहोसुं.

6. Formerly there was a great calamity by disease to the people in
Ceylon.
पुरा / अहोसि / महन्तो / रोगुपद्दवो / पुरिसानं / la`nkaaya.m
पुरा la`nkaaya.m पुरिसानं महन्तो रोगुपद्दवो अहोसि.

7. "It is not so, brethren," said the Elder Saariputta to the
bhikkhus.
नो h'eta.m / आवुसो / आह / सारिपुत्तत्थेरो / भिक्खवो
"No h'eta.m aavuso"ti सारिपुत्तत्थेरो भिक्खवो आह.

8. The Great Elder said to the villagers: "Tomorrow we shall go to
Saavatthi."
महथेरो / आह / गामवासिनो / सुवे / मयं / गच्छाम /
सावत्थिं
Mahathero gaamavaasino "ंअयं सावत्थिं सुवे gacchaama"ti आह.


Link: http://groups.yahoo.com/group/Pali/message/11467

Please correct me if there is any mistakes.


metta,
Yong Peng.