11.The doctrine is preached to the people of this village by the monks
residing in that monastery.
धम्मो / देसीयति / नरानं / तस्स / गामस्स / भिक्खूहि /
विहरन्तेहि / तस्मिं / विहारे
धम्मो तस्मिं विहारे विहरन्तेहि भिक्खूहि तस्स गामस्स नरानं
desiiyati.

12.The rice cooked by the slave woman is eaten by her son and brothers.
odano / pakko / daasiyaa / bhuñjiiyati / tassaa / puttena / ca /
bhaatarehi
Daasiyaa pakko odano tassaa puttena bhaatarehi ca bhuñjiiyati.

13.Many red clothes are washed in the tank by those women.
बहूनि / रत्तानि / वत्थानि / धोवीयन्ति / वापियं / ताहि /
वनिताहि
बहूनि रत्तानि वत्थानि ताहि वनिताहि वापियं धोवीयन्ति.

14.Three hundred mangoes are sold by six tall women.
तिसतं / अम्बा / विक्किणीयन्ति / छहि / उच्चाहि / वनिताहि
तिसतं अम्बा छहि उच्चाहि वनिताहि विक्किणीयन्ति.

15.Much wealth is given to his relations by that rich man.
बहु / धनं / दीयति / तस्स / बन्धूनं / तेन / धनवन्तेन /
मनुस्सेन
बहु धनं तेन धनवन्तेन मनुस्सेन तस्स बन्धूनं दीयति.

16.All grass in this field is eaten by eight oxen and four cows.
सब्बं / तिणं / इमस्मिं / खेत्तस्मिं / bhuñjiiyati / अट्ठहि /
गोणेहि / च / चतूहि / धेनूहि
ईमस्मिं खेत्तस्मिं सब्बं तिणं अट्ठहि गोणेहि चतूहि
dhenuuhi ca bhuñjiiyati.

17.The Buddha is worshipped everywhere in this island.
बुद्धो / वन्दीयति / सब्बत्थ / इमस्मिं / दीपे
बुद्धो सब्बत्थ इमस्मिं दीपे वन्दीयति.

18.Two fields are ploughed by 12 farmers and six oxen.
dve / khettaani / kasiiyanti / dvaadasahi / kassakehi / ca / chahi /
गोणेहि
द्वे खेत्तानि द्वादसहि कस्सकेहि छहि गोणेहि च कसीयन्ति.

19.Those who went by that path are killed by a lion.
ते / ये / गच्छिंसु / तेन / मग्गेन / मारीयन्ति / एकेन / सीहेन
ये तेन मग्गेन गच्छिंसु ते एकेन सीहेन मारीयन्ति.

20.The son of the man who walks on the road is beaten by that powerful
man.
putto / manussessa / carantassa / magge / pahariiyati / tena /
balavantena / manussena
Magge carantassa manussassa putto tena balavantena manussena pahariiyati.
Yo manusso magge carati, tassa putto tena balavantena manussena
pahariiyati.