1.The cows are tied with long ropes by the slaves.
dhenuyo / bandhiiyanti / diighaahi / rajjuuhi / daasehi
Dhenuyo daasehi diighaahi rajjuhi bandhiiyanti.

2.Two black horses are bought by the two rich men.
द्वे / कळा / अस्सा / किणीयन्ति / द्वीहि / धनवन्तेहि / नरेहि
द्वे कळा अस्सा द्विहि धनवन्तेहि नरेहि किणीयन्ति.

3.You are beaten by four men.
त्वं / पहरीयसि / चतूहि / नरेहि
त्वं चतूहि नरेहि पहरीयसि.

4.This house is built (made) by eight carpenters.
अयं / गेहो / करीयति / अट्ठहि / वड्ढकीहि
आयं गेहो अट्ठहि वड्ढकीहि करीयति.

5.Nine cows are killed by two tigers in that forest.
नव / धेनुयो / मारीयन्ति / द्वीहि / दीपीहि / तस्मिं / वने
नव धेनुयो तस्मिं वने द्वीहि दीपीहि मारीयन्ति.

6.Thou art dragged to the field by those powerful men.
त्वं / आकड्ढीयसि / खेत्तं / तेहि / बलवन्तेहि / नरेहि
त्वं तेहि बलवन्तेहि नरेहि खेत्तं आकड्ढीयसि.

7.Many goods are sold in this village by those merchants.
बहूनि / भण्डानि / विक्किणीयन्ति / इमस्मिं / गामे / तेहि /
वाणिजेहि
बहूनि भण्डानि तेहि वाणिजेहि इमस्मिं गामे विक्किणीयन्ति.

8.You are tied fast by the people of the city.
त्वं / बन्धीयसि / सीघं / पुरिसेहि / नगरस्स
त्वं नगरस्स पुरिसेहि सीघं बन्धीयसि.

9.The baby is carried to a physician by his mother.
कुमारो / हरीयति / वेज्जं / तस्स / मातुया
कुमारो तस्स मातुया वेज्जं हरीयति.

10.The rice is well cooked by the second daughter of the merchant.
ओदनो / साधुकं / पचीयति / दुतियाय / धीतुया / वाणिजस्स
ओदनो वाणिजस्स दुतियाय धीतुया साधुकं पचीयति.