1.The fifth of the ten merchants will buy the gem.
pañcamo / dasasu / vaa.nijesu / ki.nissati / ma.ni.m
Dasasu vaa.nijesu pañcamo ma.ni.m ki.nissati.

2.On the third day the four rich men will give alms to a hundred beggars.
tatiye / divase / cattaaro / dhanavanto / dadissanti / daana.m /
sataaya / yaacakaana.m
Tatiye divase cattaaro dhanavanto sataaya yaacakaana.m daana.m dadissanti.

3.There are eight hundred students in the first of the three schools.
bhavanti / a.t.thasata / sissaa / pa.thamaaya / tiisu / paa.thasaalaasu
Tiisu paa.thasaalaasu pa.thamaaya a.t.thasata sissaa bhavanti.

4.My fourth brother lives in the sixth house of the fifth street in
Colombo.
mayha.m / catuttho / bhaataa / vasati / cha.t.the / gehe / pañcamaaya
/ visikhaaya / Ko.lambanagare
Mayha.m catuttho bhaataa Ko.lambanagare pañcamaaya visikhaaya
cha.t.the gehe vasati.

5.We will go to the city in the third month of the second year
maya.m / gamissaama / nagara.m / tatiye / maase / dutiye / vasse
Maya.m dutiye vasse tatiye maase nagara.m gamissaama.

6.His tenth son will come here on the 25th day of this month.
tassa / dasamo / putto / aagamissati / idha / pañcaviisatime / divase
/ imasmi.m / maase
Tassa dasamo putto imasmi.m maase pañcaviisatime divase idha aagamissati.

7.The sixth of the seven women wears a red cloth, and the fifth a blue
one.
cha.t.thaa / sattasu / vanitaasu / paridahati / ratta.m / vattha.m /
pañcamaa / niila.m
Sattasu vanitaasu cha.t.thaa ratta.m vattha.m ca pañcamaa niila.m ca
paridahati

8.King Edward VII died 26 years ago.
bhuupati / Edwardnaamo / sattamo / kaalam akaasi / chabbiisati / vasse
/ upari
Sattamo Edwardnaamo bhuupati chabbisati vasse upari kaalam akaasi.