Pali Primer Exercise 25

Translate into Pali

8. You kindle the fire to cook rice and gruel for the guests coming
from the city.
त्वं / जालेसि / अग्गिं / पचितुं / ओदनं च / यागुं च /
अतिथीनं / आगच्छन्तानं / नगरम्हा
त्वं नगरम्हा आगच्छन्तानं अतिथीनं ओदनं च यागुं
च पचितुं अग्गिं जालेसि.

9. The householder hit with a sword the thief who entered the house.
गहपति / पहरि / असिना / चोरं / पविट्ठं / गेहं
गहपति असिना गेहं पविट्ठं चोरं पहरि.

10. The young girl gave grass to the cows standing in the shade
of the tree.
तरुणी / ददि/अदासि / तिणं / गावीनं / ठितानं
/ छायायं / रुक्खस्स
तरुणी रुक्खस्स छायायं ठितानं गावीनं तिणं
dadi/adaasi.

11. Monkeys dwell on trees, lions sleep in caves, serpents move
on the ground.
vaanaraa / viharanti / rukkhesu / siihaa / sayanti / guhaasu
/ सप्पा / चरन्ति / भूमियं
Vaanaraa rukkhesu viharanti, siihaa guhaasu sayanti, sappaa
भूमियं चरन्ति.

12. If you buy and bring goods from the city, I will sell them
(taani) to farmers.
sace / त्वं / किणित्वा / भण्डानि / नगरस्मा /
आहरेय्यासि / अहं / विक्किणिस्सामि / तानि / कस्सकानं
सचे त्वं नगरस्मा भण्डानि किणित्वा आहरेय्यासि, अहं
कस्सकानं तानि विक्किणिस्सामि.