[7/120]

The New Pali Course Part III (1950)
Prof. A. P. Buddhadatta Maha Nayaka Thera

Chapter II Denominative, Onomatopoetic and Desiderative Verbs

(continue...)

4. "Ath'eko lola-makka.to rukkhaa otaritvaa tassa pi.t.thi.m abhiruuhitvaa... na`ngu.t.the gahetvaa dolaayanto kii.li." [J.ii,385]

YP: "Thereupon, one mischievous monkey, getting down from the tree, climbing onto his back, holding (its) tail and swinging to and fro, played."

5. "Idh'uuragaana.m pavaro pavi.t.tho
Selassa va.n.nena pamokkham iccha.m;
Brahma~n ca va.n.na.m apacaayamaano
Bubhukkhito no visahaami bhottu.m." [J.ii,14]

YP: "Here entered the Naga-king
with the colour of sapphire, (I) wished for (his) safety;
And, respecting the brahmin's colour,
hungry, (I) do not dare to eat."

YP: iccha.m from icchati, apacaayamaano from apacaayati.

6. "Na ta.m yaace yassa piya.m jigi.mse;
Desso hoti atiyaacanaaya." [J.ii,285]

YP: "Him, of whom friendship (I) wish to acquire, (I) beg not;
Detestable, (one) is, from over-begging."

YP: yaace from yaacati, jigi.mse from jigi.msati.
YP: atiyaacanaa (f) over-begging.

7. "So Pu.n.nako kaamavegena giddho
Irandhati.m Naagaka~n~na.m jigi.msa.m
Gantvaana ta.m bhuutapati.m yasassi.m
Icc'abravii Vessava.na.m Kuvera.m." [J.vi,269]

YP: "That greedy Punnaka, with the impulse of lust
wishing to acquire Irandhati, the Naga maiden
went to that famous lord of Yakkhas
and called 'Vessavana Kuvera'."

YP: jigi.msa.m from jigi.msati, abravii from bruuti.

8. "Devo ca vassati, devo ca ga.la-ga.laayati,
Ekako caaha.m bherave bile viharaami." [Theg.v.189]

9. "Esa vaataahata-taalapa.n.na.m viya ta.ta-ta.taayati, imassa kathaaya pariyanto yeva natthii ti nindanti." [DhA.iii,328]

10. "Gu.navantaana~n hi gu.na.m Buddhaa eva paaka.ta.m kaatu.m sakkonti; avasesa jano gu.navantaana.m gu.na.m kathento maccharaayati." [DhA.ii,45]

11. "Ekam pi ce paa.na.m adu.t.thacitto
Mettaayatii kusalii tena hoti." [A.iv,151]

12. "Seyyathaa pi naama eka.m puggala.m duggata.m durupeta.m disvaa karu.naayeyya, evam eva sabbasatte karu.naaya pharati." [Vism.314. Vbh.273]

13. "Baalo putta-ta.nhaaya c'eva dhanata.nhaaya ca ha~n~nati, viha~n~nati, dukkhiiyati." [DhA.ii,28]

14. "Ima.m kho aha.m, Keva.t.ta, iddhipaa.tihaariye aadiinava.m sampassamaano iddhi-paa.tihaariyena a.t.tiyaami, haraayaami, jigucchaami." [D.i,213]

ref: http://www.tipitaka.net/pali/synthesis/pali3.00.cdv

(to be continued...)