Exercise 20
Translate into Pali, using the secondary derivatives where it is possible

1. The dealer in oil struck the door keeper of the rice merchant with
a weapon made of iron.
तेलिको / पहरि / दोवारिकं / तण्डुलिकस्स / आयुधेन /
अयोमयेन
तेलिको अयोमयेन आयुधेन तण्डुलिकस्स दोवारिकं पहरि.

2. The Brahman lad, Ma.t.taku.n.dalii, was born in a golden mansion
in the Taavati.msa heaven, on account of his devotion and love
towards the Exalted One.
ब्रह्ंअणो / माणवको / मट्टकुण्डली / निब्बत्ति /
सुवण्णमये / पासादे / तावतिंस-सग्गे / पटिच्च /
तस्स / भत्तिं / च / पसादं / भगवन्तु
ब्रह्ंअणो माणवको मट्टकुण्डली पटिच्च भगवन्तु
(तस्स) भत्तिं च पसादं च तावतिंस-सग्गे
सुवण्णमये पासादे निब्बत्ति.

3. The miserly Brahman, father of Ma.t.taku.n.dalii, promised him
to give a pair of wheels made of brass, silver or gold.
लुद्धो / ब्रह्मणो / पिता / मट्टकुण्डलिनो / पटिजानि /
तं / दातुं / चक्कयुगं / लोहमयं / रजतमयं / वा /
सुवण्णमयं
ळुद्धो ब्रह्मणो मट्टकुण्डलिनो पिता लोहमयं वा
रजतमयं वा सुवण्णमयं वा चक्कयुगं दातुं
(तं) पटिजानि.

4. At that time Devadatta was seated preaching the Dhamma.
तस्मिं / समये / देवदत्तो / अहोसि / निसिन्नो / देसेन्तो /
धम्मं
तस्मिं समये देवदत्तो धम्मं देसेन्तो निसिन्नो अहोसि.

And when he saw from afar Saariputta and Moggallaana coming
towards him, he said to the monks:
च / सो / दिस्वा / दूरतो / सारिपुत्तं / च / मोग्गल्लानं /
आगच्छन्ते / सन्तिकं / तस्स / सो / आह / भिक्खवो
तस्स सन्तिकं आगच्छन्ते दूरतो सारिपुत्तं च मोग्गल्लानं
ca disvaa so bhikkhavo aaha:

"See, monks, even the two chief disciples of the Samana Gotama
are coming to join me."
passatha / bhikkhavo / api / dve / aggaa / saavakaa / samanassa /
गोतमस्स / होन्ति / आगच्छन्ता / समागमितुं / मं
"Passatha, bhikkhavo, samanassa gotamassa dve aggaa saavakaa api
मं समागमितुं आगच्छन्ता होन्ति."

5. "These many distinguished young Magadha clansmen are now leading
a holy life under the Samana Gotama."
इमे / बहू / अभिञ्ञाता / दहरा / मागधा / कुलपुत्ता /
होन्ति / इदानि / चरन्ता / ब्रह्मचरियं / समनस्मिं /
गोतमस्मिं
"ईमे बहू अभिञ्ञाता दहरा मागधा कुलपुत्ता इदानि
समनस्मिं गोतमस्मिं ब्रह्मचरियं चरन्ता होन्ति."

6. The Blessed One, robing himself in the forenoon, and taking his
alms-bowl and robe, entered Kosambii for alms.
भगवा / निवासेत्वा / पुब्बण्हे / गण्हन्तो / तस्स /
पत्त-चीवरं / पविसि / कोसम्बिं / भिक्खाय
भगवा पुब्बण्हे निवासेत्वा (तस्स) पत्त-चीवरं गण्हन्तो
भिक्खाय कोसम्बिं पविसि.

And without informing his servitor or the bhikkhus he departed
alone in the direction of Paarileyyaka.
न आरोचेत्वा / तस्स / उपट्ठाकं / वा / भिक्खवो / सो /
निक्खमि / एकको / दिसायं / पारिलेय्यकस्स
(तस्स) उपट्ठाकं वा भिक्खवो वा न आरोचेत्वा सो
पारिलेय्यकस्स दिसायं एकको निक्खमि.

7. "Now at that time the Blessed One was staying at Anupiya, a town
belonging to Mallas.
इदानि / तस्मिं / समये / भगवा / विहरि / अनुपिये / नगरे /
मल्लिये
"ईदानि तस्मिं समये भगवा मल्लिये नगरे अनुपिये विहरि.

Then the most distinguished young men of the Sakyan clan had
renounced the world in imitation of the Blessed One."
तदा / अभिञ्ञाततमा / दहरा / नरा / साक्यस्स /
अभिनिक्खमिंसु / अनुकरणे / भगवतो
तदा साक्यस्स अभिञ्ञाततमा दहरा नरा भगवतो
अनुकरणे अभिनिक्खमिंसु."

8. The mother of Anuruddha the Sakyan said to her son:
maataa / anuruddhassa / saakyaa / aaha / tassaa / puttaaya
(Tassaa) puttaaya saakyaa anuruddhassa maataa aaha:

"If, dear Anuruddha, Bhaddiya, the ruler of Sakyans will renounce
the world, you also may go forth into the houseless state."
sace / piya / anuruddha / bhaddiyo / issaro / saakyassa /
अभिनिक्खिस्सति / त्वं / अपि / पक्कमेय्यासि / अनगारियं
"Sace, piya anuruddha, saakyassa issaro bhaddiyo abhinikkhissati,
त्वं अपि अनगारियं पक्कमेय्यासि."

9. "Then the Sakyas showed to Asita, the child, their prince, who
was like the shining gold... and of peerless beauty."
तदा / साक्या / दस्सेसुं / असितं / दारकं / तेसानं /
राजपुत्तं / विय / तपमानं / सुवण्णं / अनोपमवण्णं
"Tadaa साक्या (तेसानं) ...अनोपमवण्णं... विय तपमानं
सुवण्णं राजपुत्तं दारकं असितं दस्सेसुं."

10. "When in the palace for rainy season, surrounded during the four
months by female musicians, I did not go down from the palace."
yadaa / raajabhavane / vassaanaaya / parivuto / vattante /
चतुरो / मासे / नाटिकाभि / अहं / न ओरुहिं /
राजभवनस्मा
"Yadaa वस्सानाय राजभवने वत्तन्ते नाटिकाभि चतुरो
मासे परिवुतो, अहं राजभवनस्मा न ओरुहिं.


Link: http://groups.yahoo.com/group/Pali/message/12507

seriesgplan.pdf (in the Files section, Yahoo! login required) has been
updated at the same time. This file contains schedules and links to
all postings under this series.

Please correct me if there is any mistakes.



metta,
Yong Peng.