Exercise 15
Translate into Pali

1. The young prince Du.t.thagaami.nii having collected a huge army
marched against the Tamil ruler E.laara.
तरुणो / राजकुमारो / दुट्ठगामिणी / ओचिनित्वा /
विसालं / सेनं / अब्भुय्यासि / दमिळ-राजं / एळारं
दुट्ठगामिणी तरुणो राजकुमारो विसालं सेनं ओचिनित्वा
एळारं दमिळ-राजं अब्भुय्यासि.

2. On the fourth day of the first half of the month of Vesaakha,
you should go forth from home to homelessness.
चतुत्थ-दिवसे / पठम-अद्धस्स / वेसाखमासस्स / त्वं /
पक्कमेय्यासि / अगारस्मा / अनगारियं
वेसाखमासस्स पठम-अद्धस्स चतुत्थ-दिवसे, त्वं
अगारस्मा अनगारियं पक्कमेय्यासि.

3. The rivers in this province spring from the range of hills
around Adam's Peak.
नदियो / अस्मिं / पदेसस्मिं / पभवन्ति / पब्बतराजिया /
समन्तकूट-पब्बतस्स
आस्मिं पदेसस्मिं नदियो समन्तकूट-पब्बतस्स
pabbataraajiyaa pabhavanti.

4. Having deposited the relics of the royal sage in the vault of
the dagoba, the king went there to do homage to them every year.
nidahitvaa / dhaatuyo / raajisino / abbhantaragabbhe /
धातुघरस्स / राजा / अगच्छि / तत्थ / वन्दितुं /
ते / अनुवस्सं
Dhaatugharassa abbhantaragabbhe raajisino dhaatuyo nidahitvaa
राजा अनुवस्सं (ते) वन्दितुं तत्थ अगच्छि.

5. The lord of the yakkhas surpassed even Sakka in point of wealth.
अय्यो / यक्खानं / अतिक्कमि / अपि / सक्कं / धनेन
यक्खानं अय्यो धनेन अपि सक्कं अतिक्कमि.

6. The night being far spent, the deities who had assembled
to hear the sage's discourse saluted him and disappeared.
रत्ति / अभिक्कन्ता / देवा / सन्निपतिता / सोतुं /
इसिस्स / देसनं / अभिवादेत्वा / अन्तरधायि
आभिक्कन्ता रत्ति, देवा इसिस्स देसनं सोतुं सन्निपतिता
abhivaadetvaa antaradhaayi.

7. The queen pondered over this question for a long time and
finally ordered her maids to bring the stranger to her presence.
राजिनी / अनुवितक्केत्वा / इमं / पञ्हं / चिरं /
ओसाने / आणापेसि / तस्सा / परिचारिकायो / आहरितुं /
आगन्तुकं / तस्सा / अभिमुखं
चिरं इमं पञ्हं अनुवितक्केत्वा राजिनी ओसाने तस्सा
अभिमुखं आगन्तुकं आहरितुं (तस्सा) परिचारिकायो
आणापेसि.

8. The thieves have taken away all the gold coins that the old
woman had deposited in the brass vessel under the floor of her
bedroom.
चोरा / अवहरिंसु / सब्बे / सुवण्ण-कहापणे /
mahallakaaya / naariyaa / nidahitaa / tamba-bhaajane /
भूमियं / तस्सा / सयनागारस्स
सब्बे सुवण्ण-कहापणे महल्लकाय नारिया (तस्सा)
सयनागारस्स भूमियं तम्ब-भाजने निदहिता चोरा
अवहरिंसु.

9. She despises her husband because he did not send her even a
single letter since he left the country.
सा / अवमानेति / तस्सा / भत्तुं / यस्मा...तस्मा /
सो / न पेसेसि / तं / अपि / एककं / सासनं /
कालतो पट्ठाय / सो / पजहि / रट्ठं
यस्मा सो अपि एककं सासनं तं न पेसेसि कालतो
पट्ठाय सो रट्ठं पजहि तस्मा सा (तस्सा) भत्तुं
avamaaneti.

10. The remaining portion of his inheritance he handed over to his
beloved sister, and bidding good-bye to her, set forth from
the city, bound for an unknown destination.
अवसिट्ठं / भागं / तस्स / दायादस्स / सो /
पटिच्छापेत्वा / तस्स / पियं / भगिनिं / कत्वा
वियोगासंसनं / निक्खम्मि / नगरस्मा / गन्तुकामो /
अपाकटं / पत्थितट्ठानं
तस्स दायादस्स अवसिट्ठं भागं सो (तस्स) पियं
भगिनिं पटिच्छापेत्वा, वियोगासंसनं कत्वा,
नगरस्मा निक्खम्मि, अपाकटं पत्थितट्ठानं गन्तुकामो.


Link: http://groups.yahoo.com/group/Pali/message/11925

Please correct me if there is any mistakes.


metta,
Yong Peng.