Exercise 11
Translate into Pali

1. One should develop a loving heart towards all beings as a mother
protects her own son.
एको / भावेतु / मेत्त-चित्तं / सन्तिकं / सब्बे / सत्ते / सेय्यथा
/ माता / रक्खति / अत्तनो / पुत्तं
सेय्यथा माता अत्तनो पुत्तं रक्खति, एको सन्तिकं सब्बे सत्ते
मेत्त-चित्तं भावेतु.

2. Thou shouldst sit on the chair in the royal bedroom and address the
sick king as if he were thine own brother.
त्वं / निसीदित्वा / पीठे / सिरिगब्भे / आमन्तेय्यासि / रोगिं /
राजं / विय चिन्तेत्वा / सो / तुय्हं / भाता
त्वं सिरिगब्भे पीठे निसीदित्वा विय सो तुय्हं भाता
(चिन्तेत्वा) रोगिं राजं आमन्तेय्यासि.

3. Just as there would be no need of medicine for a healthy man, so
would a Tathaagata need no teacher.
यथा / भवेय्य / न / पयोजानं / भेसज्जस्स / निरोगाय /
नराय / एव / तथागतो / न / पयोजानं / आचरियस्स
यथा निरोगाय नराय भेसज्जस्स पयोजानं न भवेय्य, एव
तथागतो न आचरियस्स पयोजानं.

4. A wise man would not neglect a growing disease or a conquering enemy;
विदू / न पमज्जेय्य / वड्ढन्तं / रोगं च / जिनन्तं / सत्तुं च
विदू वड्ढन्तं रोगं च जिनन्तं सत्तुं च न पमज्जेय्य;

similarly he should not neglect the recurring series of rebirths.
tata'eva / so / na pamajjeyya / anuppabandha.m / punabbhavaana.m
tata'eva सो पुनब्भवानं अनुप्पबन्धं न पमज्जेय्य.

5. Should the mother leaving her young child repair to the monastery
to hear the discourse of the Enlightened One, there would be nobody at
home to look after it.
चे / माता / जहन्ती / तस्सा / दहरं / दारकं / गच्छेय्य /
विहारं / सोतुं / धम्मं / बुद्धस्स / भवेय्य / न कोचि / गेहे
/ पटिजग्गितुं / तं
दहरं दारकं जहन्ती माता चे बुद्धस्स धम्मं सोतुं
विहारं गच्छेय्य, न कोचि गेहे तं पटिजग्गितुं भवेय्य.

6. Just as a man standing on the top of a hill would view all people
below, so would a monk having attained perfection gaze on the world.
सेय्यथा / नरो / तिट्ठन्तो / उपरि / गिरिस्स / पस्सेय्य / सब्बे /
मनुस्से / अधो / एव / भिक्खु / पत्तो / सम्बोधिं / पस्सेय्य / लोकं
सेय्यथा गिरिस्स उपरि तिट्ठन्तो नरो सब्बे मनुस्से अधो पस्सेय्य,
एव सम्बोधिं पत्तो भिक्खु लोकं पस्सेय्य.

7. If he were a little more sensible, there would be no necessity at
all to accompany him.
sace / so / bhavissati / thoka.m / bhiyyo / satimaa / hupeyya / na /
अत्थं / अनुगन्तुं / तं
सचे सो थोकं भिय्यो सतिमा भविस्सति, तं अनुगन्तुं न अत्थं
hupeyya.

8. If the six damsels were to bathe in the river early in the morning
and carry flowers to the Queen, each one of them would surely get a
gold coin from Her Majesty.
यदि / छ / कुमारियो / नहात्वा / नदियं / पातोऽव / हरेय्युं /
पुप्फानि / राजिनिं / एकमेको / तासानं / वे / लभिस्सति /
सुवण्णमयं / कहापणं / राजिनिया
यदि छ कुमारियो पातोऽव नदियं नहात्वा राजिनिं पुप्फानि
हरेय्युं, राजिनिया सुवण्णमयं कहापणं तासानं एकमेको
ve labhissati.

9. Were she a follower of Naataputta, the naked ascetic, she would not
in all probability bow down in homage to the Master.
sace / saa / hupeyya / anvaayika.m / naataputtassa / niga.n.thassa /
सा / न / एकंसेन / नमस्सिसति / गारवेन / सत्थारं
सचे सा निगण्ठस्स नातपुत्तस्स अन्वायिकं हुपेय्य, सा
गारवेन सत्थारं एकंसेन न नमस्सिसति.

10. Who would think of refusing water to a thirsty person even if he
be of an inferior caste?
को / चिन्तेय्य / पटिक्खिपन / उदकं / पिपासितं / मनुस्सं / चे
pi / so / hoti / niicassa / kulassa
को पिपासितं मनुस्सं उदकं पटिक्खिपन चिन्तेय्य चे पि सो
niicassa kulassa hoti?


Link: http://groups.yahoo.com/group/Pali/message/11766

Please correct me if there is any mistakes.


metta,
Yong Peng.