Exercise 10
Translate into Pali, forming compounds where it is possible

1. Then the enraged Maara cast at the great man the sceptre-javelin of
his.
तदा / कुद्धो / ंआरो / खिपि / महापुरिसे / चक्कायुधं / तस्स
तदा कुद्धो ंआरो तस्स चक्कायुधं महापुरिसे खिपि.

But it became a wreath of flowers, and remained as a canopy over him.
पन / तं / भवित्वा/ दामो / पुप्फानं / अट्ठासि / विय /
वितानं / उपरि / तस्स
पन तं पुप्फानं दामो भवित्वा, तस्स उपरि विय वितानं
अट्ठासि.

2. When it thus turned into a garland canopy, the entire company of
Maara shouted: "Now he will rise from his seat and flee!" and they
hurled at him huge masses of rock.
यदा / तं / एवं / परिवत्ति / माला-वितानेन / सकला /
परिसा / ंआरस्स / उग्घोसेत्वा / इदानि / सो / उट्ठाय /
आसनस्मा / पलायिस्सति / खिपिंसु / तं / विसाले / पब्बत-कूटे
यदा तं माला-वितानेन एवं परिवत्ति, ंआरस्स सकला परिसा
उग्घोसेत्वा: "ईदानि सो आसनस्मा उट्ठाय पलायिस्सति!" विसाले
पब्बत-कूटे तं खिपिंसु.

3. The devas stood on the edge of the rocks that encircle the world,
and looked on, saying: "Lost! Lost is the life of Siddhattha the
Prince, supremely beautiful!"
देवा / ठत्वा / मुखवट्टियं / पब्बतानं / परिक्खेपानं /
लोकं / ओलोकेसुं / वदन्ता / नट्ठो / नट्ठो / होति / जीवितं
/ सिद्धत्थ-राजकुमारस्स / अभिविसिट्ठरूपं
देवा लोकं परिक्खेपानं पब्बतानं मुखवट्टियं ठत्वा
ओलोकेसुं, वदन्ता: "Na.t.tho! नट्ठो सिद्धत्थ-राजकुमारस्स
जीवितं होति, अभिविसिट्ठरूपं!"

4. "And rising from his cross-legged posture he went to the apartments
of Raahula's mother, and opened her chamber-door.
च / उट्ठहन्तो / (तस्स) / palla`nkamhaa / सो / अगन्त्वा / ओवरके
/ राहुलस्स / मातुया / अपापुरि / तस्सा / गब्भ-द्वारं
"Palla`nkamhaa च उट्ठहन्तो सो राहुलस्स मातुया ओवरके अगन्त्वा
तस्सा गब्भ-द्वारं अपापुरि.

At that moment a lamp, fed with sweet-smelling oil, was burning dimly
in the inner chamber."
तस्मिं / खणे / दीपो / पुण्णो / सुगन्धेन / तेलेन / अहोसि /
जलन्तो / मन्दालोकेन / ओवरके
तस्मिं खणे दीपो, सुगन्धेन तेलेन पुण्णो, ओवरके मन्दालोकेन
jalanto ahosi."

5. "Thereupon women clad in beautiful array, skilful in dance and
song, and lovely as deva-maidens, brought their musical instruments,
and ranging themselves in order, danced, and sang, and played
delightfully."
atha / itthiiyo / nivatthaayo / sobhanavatthe / susikkhitaayo / nacce
ca / giite ca / paasaadikaayo / viya / deviiyo / aanetvaa /
तुरियबण्डे / तिट्ठन्ती / पटिपाटिया / नच्चित्वा / गायित्वा
/ कीळिंसु / रमनीयाकारेन
"Atha, sobhanavatthe nivatthaayo itthiiyo nacce ca giite ca
सुसिक्खितायो पासादिकायो विय देवीयो तुरियबण्डे आनेत्वा
पटिपाटिया तिट्ठन्ती नच्चित्वा गायित्वा रमनीयाकारेन
कीळिंसु."

6. "There he enjoyed himself during the day and bathed in the
beautiful lake;
तत्थ / सो / अभिरमित्वा / अत्तानं / वत्तन्ते / दिवसे / नहायि /
सोभणे / सरसि
"Tattha सो अत्तानं वत्तन्ते दिवसे अभिरमित्वा सोभणे सरसि नहायि;

and at sunset seated himself on the royal resting stone to be robed."
च / suriyattha`ngame / निसीदि / अत्तानं / ma`ngalasilaaya.m /
निवासापेतुं
suriyattha`ngame च निवासापेतुं ma`ngalasilaaya.m अत्तानं निसीदि."

7. "They always bring out the tooth of Buddha in the middle of the
third month.
ते / सदा / अभिनीहरन्ति / बुद्ध-दन्तं / मज्झे / ततियस्स /
मासस्स
"Te सदा बुद्ध-दन्तं ततियस्स मासस्स मज्झे अभिनीहरन्ति.

Ten days beforehand, the king magnificently caparisons a great
elephant, and commissions a man... to clothe himself in royal apparel,
and, riding on the elephant, to sound a drum."
दस / दिवसानं / पुरेतरं / राजा / विसिट्ठा-कारेन /
कप्पेत्वा / महन्तं / हत्थिं / नियोजेति / नरं /
पटिच्छादेतुं / अत्तानं / राजाभरणे / च / आरुहित्वा /
हत्थिं / वादेतुं / दुन्दुभिं
दस दिवसानं पुरेतरं, राजा महन्तं हत्थिं
विसिट्ठा-कारेन कप्पेत्वा नरं नियोजेति... राजाभरणे
अत्तानं पटिच्छादेतुं च हत्थिं आरुहित्वा दुन्दुभिं वादेतुं.

8. "After ten days the tooth of Buddha will be brought forth and taken
to the Abhayagiri Vihaara.
परं / दसभि / दिवसेभि / बुद्ध-दन्तो / अभिनीहरित्वा /
गण्हीयिस्सति / आभयगिरि-विहारं
"Para.m दसभि दिवसेभि बुद्ध-दन्तो अभिनीहरित्वा
आभयगिरि-विहारं गण्हीयिस्सति.

Let all ecclesiastical and lay persons within the kingdom... prepare
and smooth the roads, adorn the streets and highways;
पब्बजिता च / गिहिनो च / अन्तो / रज्जे / पटियादेत्वा / समं
katvaa / magge / ala`nkarontu / visikhaayo ca / mahaamagge ca
पब्बजिता च गिहिनो च अन्तो रज्जे... मग्गे पटियादेत्वा समं
katvaa, visikhaayo ca mahaamagge ca ala`nkarontu;

let them scatter every kind of flower."
aakirantu / sabbajaatikaani / pupphaani
sabbajaatikaani pupphaani aakirantu."

9. "First of all he provided for them a great feast, after which he
selected a pair of... oxen and ornamented their horns with gold,
silver and precious things."
पठमं / सब्बस्स / सो / सम्पादेसि / तेसं / मह-सक्कारं /
परं / यं / सो / उच्चिनित्वा / एकं / युगलं / गोणानं /
ala`nkarosi / तेसं / si`nge / सुवण्णेन च / रजतेन च /
महारहेन च
शब्बस्स पठमं (सो) मह-सक्कारं तेसं सम्पादेसि, परं
यं (सो) एकं युगलं उच्चिनित्वा... गोणानं सुवण्णेन च
rajatena ca mahaarahena ca (tesa.m) si`nge ala`nkarosi."

10. "Then providing himself with a beautiful gilded plough the king
himself ploughed round the four sides of the alloted space."
तदा / सम्पादेन्तो / अत्तं / ma`n.ditena / सुवण्णालित्तेन /
na`ngalena / raajaa / attaa / akasi / samantaa / cattaaro / passe /
niyaamitassa / okaasassa
"Tadaa ma`n.ditena सुवण्णालित्तेन na`ngalena अत्तं सम्पादेन्तो,
raajaa attaa niyaamitassa okaasassa cattaaro passe samantaa akasi."


Link: http://groups.yahoo.com/group/Pali/message/11758

Please correct me if there is any mistakes.


metta,
Yong Peng.