Exercise 8
Translate into Pali, forming compounds where it is suited

7. The horses, cattle, buffaloes, goats and sheep released from
their confinements, wandered in forests and fields eating grass
and drinking water.
अस्सा / गावो / महिसा / अजा / च / मेण्डा / विप्पमुत्ता /
काराहि / आहिण्डिंसु / वनेसु / च / खेत्तेसु / खादन्ता /
तिणं / पिवन्ता / च / उदकं
Kaaraahi vippamuttaa assaa ca gaavo ca mahisaa ca ajaa ca
मेण्डा च तिणं खादन्ता उदकं पिवन्ता वनेसु च
खेत्तेसु च आहिण्डिंसु.

8. The frog dwelling in a well takes it as the greatest deposit
of water in the world;
मण्डूको / वसन्तो / कूपे / सक्करोति / तं / व /
महासयं / उदकस्स / लोके
कूपे वसन्तो मण्डूको लोके उदकस्स महासयं व तं
sakkaroti;

in the same way, a foolish man thinks this knowledge is very
extensive.
यथा / बालो / नरो / चिन्तेति / ञाणं / महापत्थटं
यथा बालो नरो महापत्थटं ञाणं चिन्तेति.

9. Then the Enlightened One, at the end of those seven days, rose
from the seat at the foot of the Bodhi-tree and went to the
Ajapaala banyan-tree.
तदा / बुद्धो / अन्ते / तेसानं / सत्तन्नं / दिवासानं /
उट्ठाय / आसनस्मा / मूले / बोधिस्स / अगच्छि /
आजपाल-निग्रोधं
तदा बुद्धो तेसानं सत्तन्नं दिवासानं अन्ते बोधिस्स
मूले आसनस्मा उट्ठाय आजपाल-निग्रोधं अगच्छि.

10. Tapussa and Bhalluka, the merchants, bowed down in reverence
at the feet of the Blessed One and said: "We take our refuge,
lord, in the Blessed One and in the Dhamma."
तपुस्सो / च / भल्लुको / वाणिजा / नमस्सित्वा / गारवे /
पदेसु / भगवतो / आह / मयं / गच्छाम / सरणं /
भन्ते / भगवन्तं / च / धम्मं
वाणिजा तपुस्सो च भल्लुको च भगवतो पदेसु गारवे
नमस्सित्वा, 'मयं, भन्ते, भगवन्तं च धम्मं च
सरणं gacchaama'ti आह.

11. Now the young prince bade his charioteer to make ready the
state chariot, saying: "Let us go to the pleasance."
इदानि / दहरो / राजकुमारो / आणापेसि / अत्तनो /
सारथिं / योजेतुं / सिरिरथं / वदन्तो / गच्छाम /
उय्यानं
ईदानि दहरो राजकुमारो सिरिरथं योजेतुं अत्तनो
सारथिं आणापेसि वदन्तो "उय्यानं गच्छाम" ति.

12. At that time the Buddha, Diipa`nkara, accompanied by a hundred
thousand saints, reached the city of Ramma, and took up His
residence in the great monastery of Sudassana.
तस्मिं / समये / बुद्धो / Diipa`nkaro / परिवुतो /
सत-सहस्सेहि / अरहन्तेहि / उपागन्त्वा / रम्म-नगरं /
विहरि / महाविहरे / सुदस्सनस्स
तस्मिं समये बुद्धो Diipa`nkaro, सत-सहस्सेहि अरहन्तेहि
परिवुतो, रम्म-नगरं उपागन्त्वा, सुदस्सनस्स महाविहरे
vihari.


Link: http://groups.yahoo.com/group/Pali/message/11717

Please correct me if there is any mistakes.


metta,
Yong Peng.