Exercise 6
Translate into Pali

9. Millionaires keep their wealth in iron safes in order to protect
it from the thieves.
सेट्ठिनो / ठपेन्ति / तेसं / धनं / अयोपेळासु /
रक्खितुं / चोरेहि
चोरेहि (तेसं) धनं रक्खितुं सेट्ठिनो अयोपेळासु
.thapenti.

10. The traveller, fatigued by the heat of the sun, came to a lake,
bathed there, and went on with some lotuses in his hand.
पथिको / किलन्तो / आतपेन / आगन्त्वा / सरं / नहात्वा /
tatra / ayaasi / ekaccehi / padumehi / tassa / hatthe
सरं आगन्त्वा तत्र नहात्वा आतपेन किलन्तो पथिको (तस्स)
hatthe ekaccehi padumehi ayaasi.

11. Prince Siddhaartha became a monk at the age of 29, and became
enlightened when he was 35 years old.
raajakumaaro / siddhattho / pabbajitvaa / vayasaa /
एकूनतिंसो / भवि / बुद्धो / पञ्चतिंसो
एकूनतिंसो वयसा राजकुमारो सिद्धत्थो पब्बजित्वा,
पञ्चतिंसो बुद्धो भवि.

12. The monk having taken a bowl made of iron walks through the path
which is full of dust and is heated by the sun.
भिक्खु / आदाय / अयोपत्तं / चरति / मग्गेन /
रजोकिण्णेन / तत्तेन / सुरियेन
आयोपत्तं आदाय भिक्खु सुरियेन तत्तेन रजोकिण्णेन
maggena carati.

13. Today many well-to-do persons fly through the air wherever they
like, as some persons, possessed of supernatural power, did in
olden days.
अज्ज / बहवो / सुखिता / मनुस्सा / उड्डेन्ति / नभसा /
yattha katthaci / te / icchanti / yathaa / ekaccaa / manussaa /
इद्धिमन्ता / अकंसु / पुरा
Ajja yattha katthaci (te) icchanti bahavo sukhitaa manussaa
नभसा उड्डेन्ति, यथा पुरा एकच्चा मनुस्सा इद्धिमन्ता
अकंसु.

14. The Hindus treat their cattle well and abstain from eating their
flesh.
हिन्दू / sa`ngahetvaa / तेसानं / गावो / साधुकं /
विरमन्ति / भुञ्जनस्मा / तेसानं / मंसं
(तेसानं) गावो साधुकं sa`ngahetvaa हिन्दू तेसानं
मंसं भुञ्जनस्मा विरमन्ति.

15. People perform good or bad actions with body, mind and speech.
manussaa / sampaadenti / kusale / va / akusle / kamme /
kammekaayena ca / vaacaaya ca / cetasaa ca
Manussaa kaayena ca vaacaaya ca cetasaa ca kusale kamme va akusle
kamme sampaadenti.


Link: http://groups.yahoo.com/group/Pali/message/11643

Please correct me if there is any mistakes.


metta,
Yong Peng.