An Elementary Pali Course
Exercise 20-B: Translate into English.

6. Sun and Moon shine in the sky.
candasuriyaa / dippanti / aakaase
Candasuriyaa aakaase dippanti.

candasuriyaa = cando ca suriyo ca [D]

7. My brother's son is a pupil in a village-school.
मय्हं / भातुस्स / पुत्तो / होति / अन्तेवासिकं /
गामपाठसालायं
ंअय्हं भातुस्स पुत्तो गामपाठसालायं अन्तेवासिकं होति.

गामपाठसालायं = गामस्स-पाठसालायं [T]
अन्तेवासिकं = अन्ते-वासिकं [T]

8. Great beings are born amongst men for the good of the world.
mahaasattaa / uppajjanti / purisesu / atthaaya / lokassa
Mahaasattaa lokassa atthaaya purisesu uppajjanti.

mahaasattaa = mahantaa + sattaa [K]

9. In this vessel is well-water and in that is sea-water.
एतस्मिं / घटस्मिं / अत्थि / कूपोदकं / तस्मिं /
अत्थि / समुद्दोदकं
एतस्मिं घटस्मिं कूपोदकं तस्मिं समुद्दोदकं अत्थि.

कूपोदकं = कूपस्स-उदकं [T]
समुद्दोदकं =समुद्दस्स-उदकं [T]

10. The lion is the king of the quadrupeds.
सिहो / होति / राजा / चतुप्पदानं
सिहो चतुप्पदानं राजा होति.

चतुप्पदानं = चतुरो-पदानं [क्न्]


[A]vyayiibhaava
[B]ahubbiihi
[D]vanda
[K]ammadhaaraya {[n]umerical}
[T]appurisa


metta,
Yong Peng.