Pali Primer Exercise 29

Translate into Pali

4. The farmer sells ghee and curd to the merchants.
कस्सको / विक्किणाति / सप्पिं च / दधिं च / वाणिजानं
कस्सको वाणिजानं सप्पिं च दधिं च विक्किणाति.

5. The flames of the lamps danced in the wind (vaatena).
अच्चीनि / दीपानं / नच्चिंसु / वातेन
दीपानं अच्चीनि वातेन नच्चिंसु.

6. There is eczema on the feet of the enemy.
atthi / daddu / paadesu / sattuno
Sattuno paadesu daddu atthi.

7. The bee (bhamara/madhukara) collects honey from flowers without
hurting them.
मधुकरो / संहरति / मधुं / पुप्फेहि / न विहेठेन्तो /
पुप्फानि
ंअधुकरो पुप्फानि न विहेठेन्तो पुप्फेहि मधुं संहरति.

8. The woman bringing firewood from the forest fell into the river.
वनिता / आहरमाना / दारूनि / अटविया / पति / वारिं
वनिता अटविया दारूनि आहरमाना वारिं पति.