Pali - Every few days - [B126]
Gair/Karunatillake - Chapter 7 � Readings
Ex. 2 (Part 1 of 3)

�नाहं, ब्राह्मण, सब्बं दिट्ठं भासितब्बं
ति वदामि; न पनाहं, ब्राह्मण, सब्बं
दिट्ठं न भासितब्बं ति वदामि; नाहं,
ब्राह्मण, सब्बं सुतं भासितब्बं ति वदामि;
न पनाहं, ब्राह्मण, सब्बं सुतं न
भासितब्बं ति वदामि; नाहं, ब्राह्मण, सब्बं
मुतं भासितब्बं ति वदामि; न पनाहं,
ब्राह्मण, सब्बं मुतं न भासितब्बं ति
वदामि; नाहं, ब्राह्मण, सब्बं विञ्ञातं
भासितब्बं ति वदामि; न पनाहं, ब्राह्मण,
सब्बं विञ्ञातं न भासितब्बं ति वदामि.
�I do not say, Brahmins, that everything seen should
be spoken about, nor do I say that everything seen
should not be spoken about. I do not say, Brahmins,
that everything heard should be spoken about, nor do I
say that everything heard should not be spoken about.
I do not say, Brahmins, that everything thought should
be spoken about, nor do I say that everything thought
should not be spoken about. I do not say, Brahmins,
that everything known should be spoken about, nor do I
say that everything known should not be spoken about.�

Metta,
John