Pali Primer Exercise 9

Translate into Pali

14. Having stood on a mountain, the hunter shoots birds with arrows.
ठत्वा / पब्बतस्मिं / लुद्दको / विज्झति / सकुणे / सरेहि
ळुद्दको पब्बतस्मिं ठत्वा सरेहि सकुणे विज्झति.

15. The oxen having eaten grass in the park, sleep on the road.
गोणा / खादित्वा / तिणं / उय्यानम्हि / सयन्ति / मग्गे
गोणा उय्यानम्हि तिणं खादित्वा मग्गे सयन्ति.

16. The king having got down from the chariot speaks with the farmers.
bhuupaalo / oruyha / rathamhaa / bhaasati / kassakehi saha
Bhuupaalo rathamhaa oruyha kassakehi saha bhaasati.

17. The man having given up his house enters the monastery.
मनुस्सो / पहाय / गेहं / पविसति / विहारं
ंअनुस्सो गेहं पहाय विहारं पविसति.