A Quick Glance

This lesson covers the following topic:

Present Tense, Active Voice
3rd Person: [sing.] + ati [plur.] + anti
2nd Person: [sing.] + asi [plur.] + atha
1st Person: [sing.] + aami [plur.] + aama

[ Abbreviations ]
nom. - nominative case
acc. - accusative case
ins. - instrumental case
abl. - ablative case
dat. - dative case
gen. - genitive case
loc. - locative case
voc. - vocative case
masc. - masculine gender
neut. - neuter gender
sing. - singular
plur. - plural
indec. - indeclinable


Exercise 12:

Translate into English:

1. त्वं मित्तेहि सद्धिं रथेन आपणम्हा भण्डानि आहरसि.
tva.m = you
mittehi = friends (ins.)
saddhi.m = with (indec.)
rathena = vehicle (ins.)
aapa.namhaa = shop (abl.)
bha.n.daani = goods (acc.)
aaharasi = bring (2nd person, sing.)
Ans: You bring goods from the shop in the vehicle with friends.

2. आहं उदकम्हा पदुमानि आहरित्वा वाणिजस्स ददामि.
अहं = I
udakamhaa = water (abl.)
padumaani = lotuses (acc.)
aaharitvaa = having brought
vaa.nijassa = merchant (dat.)
dadaami = give (1st person, sing.)
Ans: I, having brought lotuses from the water, give them to the
merchant.

3. तुम्हे समणानं दातुं चीवरानि परियेसथ.
tumhe = you (plur.)
sama.naana.m = monk (dat.)
daatu.m = to give
ciivaraani = robes (acc.)
pariyesatha = search (2nd person, plur.)
Ans: You search for the robes to give to the monk.

4. ंअयं सग्गे उप्पज्जितुं आकङ्खमाना सीलानि रक्खाम.
मयं = we
sagge = heaven (loc.)
uppajjitu.m = to be born
aaka"nkhamaanaa = hoping
siilaani = precepts (acc.)
rakkhaama = protect (1st person, plur.)
Ans: We hoping to be born in heaven protect precepts/practise virtues.

5. ते धम्मं अधिगन्तुं उस्सहन्तानं समणानं दानं
dadanti.
te = they
dhamma.m = doctrine (acc.)
adhigantu.m = to understand
ussahantaana.m = trying
sama.naana.m = monks (dat.)
daana.m = alms
dadanti = give (3rd person, plur.)
Ans: They give alms to monks trying to understand the doctrine.

6. सो अरञ्ञम्हि उप्पतन्ते सकुणे पस्सितुं पब्बतं आरुहति.
सो = हे
अरञ्ञम्हि = forest (लोच्.)
uppatante = flying
saku.ne = birds (acc.)
passitu.m = to see
pabbata.m = mountain (acc.)
aaruhati = climbs (3rd person, sing.)
Ans: He climbs the mountain to see birds flying in the forest.

7. ंअयं सुगतस्स सावके वन्दितुं विहारस्मिं सन्निपताम.
मयं = we
sugatassa = Buddha's (gen.)
saavake = disciples (acc.)
vanditu.m = to worship
vihaarasmi.m = monastery (loc.)
sannipataama = assemble (1st person, plur.)
Ans: We assemble in the monastery to worship the Buddha's disciples.

8. आअगच्छन्तं तापसं दिस्वा सो भत्तं आहरितुं गेहं
pavisati.
aagacchanta.m = coming
taapasa.m = hermit (acc.)
disvaa = having seen
so = he
bhatta.m = rice (acc.)
aaharitu.m = to bring
geha.m = house (acc.)
pavisati = enters (3rd person, sing.)
Ans: Having seen the hermit coming, he enters the house to bring rice.

9. आहं उदकं ओरुय्ह ब्राह्मनस्स दुस्सानि धोवामि.
अहं = I
udaka.m = water (acc.)
oruyha = having descended
braahmanassa = brahmin's (gen.)
dussaani = clothes (acc.)
dhovaami = wash (1st person, sing.)
Ans: I descend into water and wash the brahmin's clothes.

10. त्वं गेहस्स द्वारं विवरित्वा पानीयं पत्तम्हा आदाय
pivasi.
tva.m = you (sing.)
gehassa = house's (gen.)
dvaara.m = door (acc.)
vivaritvaa = having opened
paaniiya.m = drinking water (acc.)
pattamhaa = bowl (abl.)
aadaaya = having taken
pivasi = drink (2nd person, sing.)
Ans: You open the door of the house, take drinking water from the
bowl and drink.

11. आहं हिरञ्ञं परियेसन्तो दीपम्हि आवाटे खणामि.
अहं = I
hira~n~na.m = gold (acc.)
pariyesanto = searching
diipamhi = island (loc.)
aavaa.te = pits (acc.)
kha.naami = dig (1st person, sing.)
Ans: I dig pits in the island searching for gold.

12. Phalaani khaadantaa tumhe rukkhehi oruhatha.
phalaani = fruits (acc.)
khaadantaa = eating
tumhe = you (plur.)
rukkhehi = trees (abl.)
oruhatha = descend (2nd person, plur.)
Ans: You, who are eating fruits, descend from trees.

13. पासाणस्मिं ठत्वा त्वं चन्दं पस्सितुं उस्सहसि.
paasaa.nasmi.m = rock (loc.)
.thatvaa = having stood
tva.m = you (sing.)
canda.m = moon (acc.)
passitu.m = to see
ussahasi = try (2nd person, sing.)
Ans: Having stood on the rock, you try to see the moon.

14. ंअयं मनुस्सलोकम्हा चवित्वा सग्गे उप्पज्जितुं आकङ्खाम.
Ans: We, having departed from the human world, hope to be born in
heaven.

15. तुम्हे अरञ्ञे वसन्ते मिगे सरेहि विज्झितुं इच्छथ.
Ans: You (plur.) wish to shoot with arrows deers living in the forest.

16. ंअयं उय्याने चरन्ता सुनखेहि सद्धिं कीळन्ते दारके
passaama.
Ans: We, walking in the park, see children playing with dogs.

17. त्वं रुक्खमूले निसीदित्वा आचरियस्स दातुं वत्थं
sibbasi.
Ans: You (sing.), having seated at the foot of the tree, sew a cloth
to give to the teacher.

18. ंअयं पुञ्ञं इच्छन्ता समणानं दानं ददाम.
Ans: We, wishing for merit, give alms to monks.

19. तुम्हे सच्चं अधिगन्तुं आरभथ.
Ans: You (plur.) begin to understand the truth.

20. त्वं गीतं गायन्तो रोदन्तं दारकं रक्खसि.
Ans: You (sing.), singing a song, protect the crying child.

21. ंअयं हसन्तेहि कुमारेहि सह उय्याने नच्चाम.
Ans: We dance in the park with boys who are laughing.

22. सो पानीयं पिवित्वा पत्तं भिन्दित्वा मातुलम्हा भायति.
Ans: He, having drunk water and broken the bowl, fears the uncle.

23. पासादं उपसङ्कमन्तं समणं दिस्वा भूपालस्स चित्तं
pasiidati.
Ans: Having seen the monk approaching the palace, the king's mind is
pleased.

24. ंअयं अरञ्ञं पविसित्वा अजानं पण्णानि संहराम.
Ans: We enter the forest and collect leaves for goats.

25. खेत्तं रक्खन्तो सो आवाटे खणन्ते वराहे दिस्वा
पासाणेहि पहरति.
Ans: Protecting the field, he, having seen pigs digging pits, hits
them with stones.

Translate into Paali:

1. I call the child who is stroking the dog's body.
Ans: आहं सुनखस्स कायं आमसन्तं दारकं पाकोसामि.

2. We try to learn the truth speaking with the monks who assemble in
the monastery.
Ans: ंअयं विहारे सन्निपतन्तेहि समणेहि सह भासन्ता सच्चं
अधिगन्तुं उस्सहाम.

3. Sitting in the park you (plur.) eat fruits with friends.
Ans: ऊय्यानस्मिं निसीदन्ता तुम्हे मित्तेहि सह फलानि भुञ्जथ.

4. त्वं आसनम्हि निसीदित्वा खीरं पिवसि.
5. ंअयं वने गन्त्वा चरन्ते मिगे पस्सितुं गेहस्मा निक्खमाम.
6. आहं धम्मं अधिगन्तुं इच्छामि.
7. पब्बतस्मिं ठत्वा मयं समुद्दम्हि पतन्तं चन्दस्स
आलोकं पस्साम.
8. आहं मग्गस्मा कस्सकस्स सकटं आकड्ढामि.
9. तुम्हे आसनेसु निसीदथ, अहं गेहम्हा पानीयं आहरामि.
10. ंअयं बीजानि खादन्ते सकुणे पस्सन्ता खेत्तेसु आहिण्डाम.
11. आहं सूकरे हनन्तं असप्पुरिसं ओवदामि.
12. त्वं गेहं उपसङ्कमन्तं सप्पं पस्सित्वा भायसि.
13. आहं अरञ्ञस्मा निक्खमन्तेहि नरेहि पञ्हे पुच्छामि.
14. रोदन्तं दारकं दिस्वा मयं मग्गस्मिं गच्छन्तं वेज्जं
पक्कोसाम.
15. आहं सीलानि रक्खन्तो समणानं दानं ददन्तो दारकेहि
saha gehamhi vasaami.
16. Sappurisaa paapakammaani bhaayantaa sagge uppajjanti.
17. ळाभं लभितुं आकङ्खन्ता मयं नगरस्मा भण्डानि
आहराम.
18. ंअयं रुक्खमूलस्मिं ठत्वा उदकेन पुप्फानि आसिञ्चाम.
19. आहं उदकेन पत्ते धोवित्वा वेज्जाय ददामि.
20. सच्चं परियेसन्तो अहं गेहं पहाय विहारं पविसामि.
21. समणे पस्सितुं इच्छन्ता तुम्हे उय्याने सन्निपतथ.
22. आहं काकस्स तुण्डस्मा पतन्तं फलं पस्सामि.
23. त्वं समुद्दं तरित्वा दीपम्हा अस्सं आहरसि.
24. आहं आपणस्म दीपं आहरितुं गेहम्हा निक्खमामि.
25. पिटकं आदाय अहं धञ्ञं संहरितुं खेत्तं
gacchaami.