25. पञ्ञाविमुत्तनिद्देसे – पञ्ञाय विमुत्तोति पञ्ञाविमुत्तो. सो सुक्खविपस्सको चतूहि झानेहि वुट्ठाय अरहत्तं पत्ता चत्तारो चाति पञ्चविधो होति. एतेसु हि एकोपि अट्ठविमोक्खलाभी न होति. तेनेव न हेव खो अट्ठ विमोक्खेतिआदिमाह. आरूपावचरज्झानेसु पन एकस्मिं सति उभतोभागविमुत्तोयेव नाम होतीति.


Source:Abhidhamma Pitaka->Puggala Pannati Atthakatha


Any Pali teacher/learner know such Pali sentence? Your advices are much appreciated!

Namo Buddhassa.
Yow