Exercise 16
Translate into Pali

1. The fraudulent are esteemed by nobody;
सठा / अग्घीयन्ति / न केनचि
सठा न केनचि अग्घीयन्ति;

they are despised by everybody.
ते / अवञायन्ति / सब्बजनेन
ते सब्बजनेन अवञायन्ति.

2. Have you been tormented by your enemies when you were walking
alone in the desert?
त्वं / हिंसीयो / ते / सत्तूहि / तयि / चरन्ते / एकके /
कन्तारे
तयि कन्तारे एकके चरन्ते, ते सत्तूहि हिंसीयो?

3. It is heard that our neighbour is avoided by all his friends on
account of his wicked actions.
सूयति / अम्हाकं / समीपवासी / चजीयति / सब्बेहि /
तस्स / मित्तेहि / निस्साय / तस्स / दुट्ठानं / कम्मानं
(तस्स) दुट्ठानं कम्मानं निस्साय अम्हाकं समीपवासी
(tassa) sabbehi mittehi cajiiyati ti suuyati.

4. The prince was accompanied by his tutor, ministers, and
body-guards on all his journeys.
raajakumaaro / parivaariiyi / tassa / sikkhaapakena /
mantiihi / ca / a`ngarakkhakehi / sabbaasu / tassa / caarikaasu
(Tassa) sabbaasu caarikaasu raajakumaaro (tassa) sikkhaapakena
ca mantiihi ca a`ngarakkhakehi ca parivaariiyi.

5. Fifty soldiers and 30 horses were wounded and killed in the
battle field;
पञ्ञासा / भटा / च / तिंसति / अस्सा / वणीयित्वा /
मारीयिंसु / युद्ध-भूमियं
पञ्ञासा भटा च तिंसति अस्सा वणीयित्वा मारीयिंसु
युद्ध-भूमियं;

their corpses were buried by some men who were bidden by the
chief of the army.
तस्स / मतकलेबरानि / निखणीयिंसु / एकच्चेहि / नरेहि /
येहि / आणापेयिंसु / सेनापतिना
येहि सेनापतिना आणापेयिंसु एकच्चेहि नरेहि (तस्स)
मतकलेबरानि निखणीयिंसु.

6. The traveller is attacked and plundered by robbers as he is alone
and has no weapons to fight with.
pathiko / pahariiyitvaa / acchindiiyi / corehi / yasmaa / so /
हुत्वा / एकको / नत्थि / आयुधं / युज्झितुं
Pathiko corehi pahariiyitvaa acchindiiyi yasmaa so ekako hutvaa
युज्झितुं (तस्स) आयुधं नत्थि.

7. He was fed on exquisite rice which was served to him in a golden
dish, and the ground of his stable was perfumed with the four
odours.
सो / भोजीयि / अतिविसिट्ठं / ओदनं / परिविसितं /
तस्स / सुवण्णमये / थाले / अपि / भूमि / तस्स /
assasaalaaya / vaasiiyi / catuubhi / gandhebhi
सुवण्णमये थाले तस्स परिविसितं अतिविसिट्ठं ओदनं
so bhojiiyi, api (tassa) assasaalaaya bhuumi catuubhi gandhebhi
vaasiiyi.

8. Round the stable were hung crimson curtains, while overhead was
a canopy studded with stars of gold.
समन्ता / अस्ससालं / ओलम्बीयिंसु / महन्ती /
लोहितवण्णायो / साणियो / तस्मिं अन्तरे / उपरि / अहोसि /
वितानं / खचितं / तारकाहि / सुवण्णमयाहि
आस्ससालं लोहितवण्णायो साणियो समन्ता ओलम्बीयिंसु,
तस्मिं अन्तरे वितानं उपरि सुवण्णमयाहि तारकाहि
खचितं अहोसि.

9. This excellent novel is read with pleasure by many, and is always
esteemed by them.
अयं / अतिसुन्दरा / नवकथा / पठीयित्वा / तुट्ठिया /
anekehi / sadaa / agghiiyati / tehi
आनेकेहि तुट्ठिया पठीयित्वा अयं अतिसुन्दरा नवकथा
sadaa (tehi) agghiiyati.

10. Your picture will be admired by many, but will not be bought by
anybody.
तव / रूपं / पतिमानीयिस्सति / अनेकेहि / पन /
न किणीयिस्सति / केनचि
तव रूपं अनेकेहि पतिमानीयिस्सति, पन केनचि न
किणीयिस्सति.



Link: http://groups.yahoo.com/group/Pali/message/11997

Please correct me if there is any mistakes.


metta,
Yong Peng.