1.The fruit that is being eaten by the boy should not be given to
another one.
फलं / भुञ्जियमानं / कुमारेन / न दातब्ब / अञ्ञस्स
कुमारेन भुञ्जियमानं फलं अञ्ञस्स न दातब्बं.

2.The field should be ploughed by the farmers with their oxen.
खेत्तं / कसितब्बं / कस्सकेहि / तेसानं / गोणेहि
तेसानं गोणेहि सद्धिं कस्सकेहि खेत्तं कसितब्बं.

3.Being beaten by an enemy and not knowing what should be done, the
man ran across the field.
पहरीयमानो / अरिना / किम् कातब्बं ति अजानन्तो / पुरिसो /
धावि / तिरियं / खेत्ते
आरिना पहरीयमानो पुरिसो किम् कातब्बं ति अजानन्तो खेत्ते
तिरियं धावि.

4.Many beggars came to receive the alms given by the rich merchant.
बहू / याचका / आगच्छिंसु / लभितुं / दानानि / दिन्नानि /
धनवन्तेन / वाणिजेन
बहू याचका धनवन्तेन वाणिजेन दिन्नानि दानानि लभितुं
आगच्छिंसु.

5.Your parents are to be worshipped and protected by you.
tava / maataapitaro / vanditabbaa / rakkhitabbaa / tayaa
Tayaa tava maataapitaro vanditabbaa ceva rakkhitabbaa ca (honti).

6.Being admonished by the teacher the student began to learn what
should be learnt.
ओवदियमानो / गरुना / सिस्सो / आरभि / उग्गण्हितुं / उग्गण्हितब्बं
गरुना ओवदियमानो सिस्सो उग्गण्हितब्बं उग्गण्हितुं आरभि.

7.The horses that are being carried by the merchants are to be sold
tomorrow.
अस्सा / हरीयमाना / वाणिजेहि / विक्किणितब्बा / सुवे
वाणिजेहि हरीयमाना अस्सा सुवे विक्किणितब्बा.

8.The horse being beaten by the slave ran quickly to the field.
अस्सो / पहरीयमानो / दासेन / धवि / सीघं / तं / खेत्तं
दासेन पहरीयमानो अस्सो तं खेत्तं सीघं धवि.