1.Four women bought eight mangoes and gave them to the two daughters.
catasso / vanitaayo / ki.nitvaa / a.t.tha / ambe / dadi / te /
dvinna.m / dhiitaraana.m
Catasso vanitaayo a.t.the ambe ki.nitvaa dvinna.m dhiitaraana.m te dadi.

2.Tomorrow five men will go to the forest and cut ten trees with their
five axes.
suve / pañca / naraa / gantvaa / arañña.m / chindissanti / dasa /
rukkhe / tesa.m / pañcabhi / pharasuuhi
Suve pañca naraa arañña.m gantvaa tesa.m pañcabhi pharasuuhi dasa
rukkhe chindissanti.

3.Three girls went separately to three tanks and each bought thirty
flowers.
tisso / kaññaayo / gantvaa / visu.m / tisso / vaapiyo / ek'ekaa /
ki.ni.msu / ti.msati.m / pupphaani
Tisso vaapiyo visu.m gantvaa tisso kaññaayo ek'ekaa ti.msati.m
pupphaani ki.ni.msu.

4.In this hall there are five hundred men and three hundred women.
imissa.m / salaaya.m / bhavanti / pañca / sataani / naraa / ca /
tii.ni / sataani / vanitaayo
Imissa.m salaaya.m pañca sataani naraa tii.ni sataani vanitaayo ca
bhavanti.

5.There are five thousand people, one thousand cattle and five hundred
houses in this town.
bhavanti / pañca / sahassaani / naraa / sahassa.m / gaavo / ca / pañca
/ sataani / gehaa / imasmi.m / nagare
Pañca sahassaani naraa sahassa.m gaavo pañca sataani gehaa ca imasmi.m
nagare bhavanti.

6.The seven brothers of the five girls went to that forest and killed
eight deer.
satta / bhaataro / pañcananna.m / kaññaana.m / gantvaa / ta.m / vana.m
/ mari.msu / a.t.tha / mige
Pañcananna.m kaññaana.m satta bhaataro ta.m vana.m gantvaa a.t.tha
mige mari.msu.

7.We lived in Colombo for eight years and nine months.
maya.m / vasi.msu / Ko.lambanagare / a.t.tha / vassaani / ca / nava /
maase
Maya.m Ko.lambanagare a.t.tha vassaani nava maase ca vasi.msu.

8.They will go to live there again three years and two months hence.
te / gamissanti / vasitu.m / tattha / puna / tayo / vasse / ca / dve /
maase / tato pacchaa
Te tato pacchaa tayo vasse dve maase ca puna tattha vasitu.m gamissanti.