9.Having bought three clothes the father gave them to his three children.
ki.nitvaa / tiini / vatthaani / pitaa / dadi / te / tassa / daarakaana.m
Pitaa tiini vatthaani ki.nitvaa tassa daarakaana.m dadi.

10.Ten men with 20 oxen are ploughing these five fields.
dasa / naraa / viisatiihi / go.nehi / kasanti / te / pañca / khettaani
Viisatiihi go.nehi dasa naraa te pañca khettaani kasanti.

11. Sixty elephants came out of the city and thirty of them entered
the forest.
sa.t.thi / hatthino / nikkhamma / nagaraa / ti.msati / tesaana.m /
pavi.msu / vana.m
Sa.t.thi hatthino nagaraa nikkhamma tesaana.m ti.msati vana.m pavi.msu.

12.Of the twelve horses bought by me one is sold to another man.
dvaadasananna.m / assaana.m / kiitaana.m / mayaa / eko / vikkiito /
aññassa /naraaya
Dvaadasananna.m assaana.m mayaa kiitaana.m eko aññassa naraaya vikkiito.

13.The slave having brought 25 coconuts sold 20 of them to a woman.
daaso / aaharitvaa / pañcaviisati.m / naa.likere / vikki.ni /
tesaana.m / viisati.m / vanitaaya
Daaso pañcaviisati.m naa.likere aaharitvaa tesaana.m viisati.m
vanitaaya vikki.ni.

14.Two merchants bought two horses for three hundred pieces (of
kahaapa.nas).
dve / vaa.nijaa / ki.ni.msu / dve / asse / tiihi / satehi /
kahaapa.naana.m
Dve vaa.nijaa kahaapa.naana.m tiihi satehi dve asse ki.ni.msu.

15.Five million people live in the island of Ceylon.
paññaasati-satasahassa.m / manussaa / vasanti / La`nkaaya.m
Paññaasati satasahassa.m manussaa La`nkaaya.m vasanti.