1.Going to the river the slave sat at the foot of a tree, eating
(some) fruit.
गच्छन्तो / नदिं / दासो / निसीदि / पादे / एकस्स / रुक्खस्स /
खादन्तो / फलानि
नदिं गच्छन्तो दासो एकस्स रुक्खस्स पदे फलानि खादन्तो निसीदि.

2.The mother, having raised the crying girl, gave her (some) milk.
अम्मा / उट्ठापेत्वा / रोदन्तिं / kañña.m / ददि / तं / खीरं
आम्मा रोदन्तिं kañña.m उट्ठापेत्वा तं खीरं ददि.

3.Walking on the river bank we saw (some) people bathing in the river.
चरन्तो / नदियं / कूले / मयं / पस्सिम्ह / एके / मनुस्से /
नहायन्ते / नदियं
ंअयं नदियं कूले चरन्तो नदियं eke nahaayante manusse passimha.

4.Seeing us there, a deer began to run and fell in a pit.
पस्सन्तो / अम्हाकं / तत्थ / एको / मिगो / आरभि / धावितुं /
पति / एकाय / कासुयं
एको मिगो तत्थ अम्हाकं पस्सन्तो, धावितुं आरभि एकाय
कासुयं पति.

5.Coming out of the forest the lion saw a cow eating grass on that field.
निक्खमन्तो / वनम्हा / सीहो / पस्सि / एकं / धेनुं / खादन्तं
/ तिणं / तम्हि / खेत्ते
वनम्हा निक्खमन्तो सीहो तम्हि खेत्ते एकं तिणं खादन्तं
धेनुं पस्सि.

6.Bringing firewood from this forest the maiden drank water from that
tank.
आहरन्त / दारुं / इमम्हा / वनम्हा / kaññaa / पिवि / उदकं /
ताय / वापिया
Kaññaa इमम्हा वनम्हा दारुं आहरन्ती ताय वापिया उदकं पिवि.

7.A certain man living in this village saw a leopard running to that
mountain.
aññataro / नरो / विहरन्तो / इमस्मिं / गामे / पस्सि / दीपिं /
धावन्तं / तं / गिरिं
Aññataro नरो इमस्मिं गमे विहरन्तो तं गिरिं धावन्तं दीपिं
passi.

8.Our fathers and brothers will wander through villages and towns,
(while) selling and buying goods.
अम्हाकं / पितरो / च / भातरो / आहिण्डिस्सन्ति / गामेसु / च /
नगरेसु / विक्किणन्ता / च / किणन्ता / भण्डानि
आम्हाकं पितरो भातरो च भण्डानि विक्किणन्ता किणन्ता च
गामेसु नगरेसु च आहिण्डिस्सन्ति.