Dear Florent,

> 4.Whose servants will go to Colombo to buy goods for you and me?
> येसं / उपट्ठाका / गमिस्सन्ति / कोळम्बनगरं / किणितुं /
> भण्डानि / तव / च / मम
> येसं उपट्ठाका तव मम च भण्डानि किणितुं
> कोळम्बनगरं गमिस्सन्ति?
Here 'whose' in English is an interrogative pronoun, not a relative
pronoun. Also I think the 'who' in question (i.e. the person who owns
the servants) is singular, not plural. Thus:
कस्स उपट्ठाका तव मम च भण्डानि किणितुं
कोळम्बनगरं गमिस्सन्ति?
Literally: The servants of whom will go to Colombo to buy goods for
you and me?
If one interprets the 'whose' as plural, then it would be 'kesa.m'.

See Warder, p.70 and p.73 for the differences between a relative
pronoun and an interrogative one.

> 5.Tomorrow his brothers will go to that forest and collect honey and
> fruits.
> सुवे / तस्स / भातरो / गमिस्सन्ति / तं / वनं / ओचिनिस्सन्ति /
> मधुं / च / फलानि
> सुवे तस्स भातरो तं वनं गमिस्सन्ति मधुं फलानि च
> ocinissanti.
Using a gerund here would be more typical in Pali, thus:
सुवे तस्स भातरो तं वनं गन्त्व मधुं फलानि ओचिनिस्सन्ति.

With metta,
John
--- In Pali@yahoogroups.com, "flrobert2000" <flrobert2000@...> wrote:
>
> 1.A certain man having gone to that cemetery gathered those flowers
> and brought them here.
> aññataro / पुरिसो / गन्त्वा / तं / सुसानं / ओचिनित्वा / तानि /
> pupphaani / aahari / te / tattha
> Aññataro पुरिसो तं सुसानं गन्त्वा तानि पुप्फानि ओचिनित्वा
> tattha te aahari
>
> 2.This lioness having come out from that forest killed a cow in this
> place.
> अयं / सीही / निक्खम्म / तम्हा / वनम्हा / धेनुं / मारेसि /
> इमस्मिं / ठानस्मिं
> आयं सीही तम्हा वनम्हा निक्खम्म इमस्मिं ठानस्मिं धेनुं
> maaresi.
>
> 3.The husband of that woman bought these clothes from that market and
> gave them to his grandsons.
> भत्तु / इमिस्सा / वनिताय / किणित्वा / इमानि / वत्थानि / तम्हा
> / आपणम्हा / ददि / तेसानं / नत्तारानं
> ईमिस्सा वनिताय भत्तु तम्हा आपणम्हा इमानि वत्थानि किणित्वा
> तेसानं नत्तारानं ददि.
>
> 4.Whose servants will go to Colombo to buy goods for you and me?
> येसं / उपट्ठाका / गमिस्सन्ति / कोळम्बनगरं / किणितुं /
> भण्डानि / तव / च / मम
> येसं उपट्ठाका तव मम च भण्डानि किणितुं
> कोळम्बनगरं गमिस्सन्ति?
>
> 5.Tomorrow his brothers will go to that forest and collect honey and
> fruits.
> सुवे / तस्स / भातरो / गमिस्सन्ति / तं / वनं / ओचिनिस्सन्ति /
> मधुं / च / फलानि
> सुवे तस्स भातरो तं वनं गमिस्सन्ति मधुं फलानि च
> ocinissanti.
>
> 6.Her sisters went to that field (in order) to bring grass for these
cows.
> तस्स / भगिनियो / गच्छिंसु / तं / खेत्तं / आहरितुं /
> तिणं / इमासं / धेनूनं
> तस्स भगिनियो इमासं धेनूनं तिणं आहरितुं तं खेत्तं
> गच्छिंसु.
>