Hello,
Just one question. In sentence 11 does "bhavanti" need to be there?
Thanks,
Florent


7.I got these lotuses and flowers from a certain woman of that village
अहं / इमानि / पदुमानि / च / पुप्फानि / aññataraaya / वनिताय
/ एतस्स / गामस्स
आहं एतस्स गामस्स aññataraaya वनिताय इमानि पदुमानि च
पुप्फानि च लभिं.

8.Today all maidens of this city will go that river and will bathe in it.
अज्ज / सब्बा / kaññaayo /इमस्स / नगरस्स / गमिस्सन्ति / तं /
नदिं / नहायिस्सन्ति / तस्सं
आज्ज इमस्स नगरस्स सब्बा kaññaayo तं नदिं गमिस्सन्ति तस्सं
nahaayissanti.

9.They brought those goods to a merchant in that market.
ते / आहरिंसु / तानि / भण्दानि / वाणिजस्स / तम्हि / आपणम्हि
ते तम्हि आपनम्हि वाणिजस्स तानि भण्दानि आहरिंसु.

10.Having sold those cows to the merchants, they bought clothes,
garlands and umbrellas with that money.
विक्किणित्वा / तायो / धेनुयो / वाणिजानं / ते / किणिंसु /
vatthaani / maalaayo / ca / chattaani / tena / muulena
ते वाणिजानं तायो धेनुयो विक्किणित्वा तेन मूलेन वत्थानि च
मालायो च छत्तानि च किणिंसु.

11.Who are those men that killed a lion yesterday in this forest?
के / भवन्ति / ते / नरा / ये / मारेसुं / सीहं / हीयो / अस्मिं
/ वनस्मिं
के ते नरा भवन्ति ये अस्मिं वनस्मिं हीयो सीहं मारेसुं?

12.Which woman stole her garland and ran through this street?
कतमा / वनिता / चोरेत्वा / तस्सा / मालं / धावि / इमाय /
विसिखाय
कतमा वनिता तस्सा मालं चोरेत्वा इमाय विसिखाय धावि?