1.Do you like to drink milk or to eat curd?
तुम्हे / इच्चथ / पिवितुं / खिरं / अथवा / bhuñjitu.m / दधिं
तुम्हे खिरं पिवितुं इच्चथ अथवा दधिं bhuñjitu.m.

2.First I will drink gruel and then eat curd with honey.
पठमं / अहं / पिविस्सामि / यागुं / पच्छा / bhuñjissaami /
दधिं / सह / मधुना
पठमं अहं यागुं पिविस्सामि, पच्छा मधुना सह दधिं
bhuñjissaami

3.Go quickly to the market to bring some ghee.
गच्छ / सीघं / आपनं / आहरितुं / सप्पिं
त्वं सप्पिं आहरितुं सीघं आपनं गच्छ.

4.Having bathed in the sea why do you like to go again there now?
नहात्वा / उदधिम्हि/ कस्मा / त्वं / इच्छसि / गन्तुं / पुन /
तत्थ / इदानि
कस्मा त्वं उदधिम्हि नहात्वा इदानि पुन तत्थ गन्तुं इच्छसि?

5.Do you know how our fathers gathered honey from the forests?
त्वं / जानासि / कथं / अम्हकं / पितरो / ओचिनिंसु / मधुं /
वनेहि
कथं अम्हकं पितरो वनेहि मधुं ओचिनिंसु त्वं जानासि?

6.I will stay on the river bank till you cross the river and come back.
अहं / तिट्ठिस्सामि / नदिया / कूले / ताव / त्वं / तरसि /
नदिं / पच्चागच्छसि
आहं नदिया कूले तिट्ठिस्सामि ताव त्वं नदिं तरित्वा
paccaagacchasi.

7.My mother-in-law went to the city without her retinue and returned
with a sister.
मय्हं / सस्सु / गन्त्वा / नगरं / विना / ताय / परिसाय /
पच्चागमि / सद्धिं / भगिनिया
ंअय्हं सस्सु ताय परिसाय विना नगरं गन्त्वा भगिनिया
सद्धिं पच्चागमि.

8.The millionaire fell on (his) knees before the king and bowed down
at his feet.
सेट्ठी / पतित्वा / जानूहि / पुरतो / भूपतिनो / वन्दि / तस्स
/ पादे
सेट्ठी भूपतिनो पुरतो जानूहि पतित्वा तस्स पादे वन्दि.

9.Is your horse able to run fast?
तव / अस्सो / सक्कोति / धावितुं / सीघं
तव अस्सो सीघं धावितुं सक्कोति?

10.Yes, certainly it will run fast.
आम / अद्धा / धाविस्सति / सीघं
आअम, तं अद्धा सीघं धाविस्सति.

11. Having gone to the forest, with bows in hands, our brothers killed
an elephant and cut its tusks.
गन्त्वा / वनं / धनूहि / हत्थेसु / अम्हाकं / भातरो /
मारेत्वा / हत्थिं / तस्स / छिन्दि / दन्ते
आम्हकं भातरो हत्थेसु धनूहि वनं गन्त्वा हत्थिं मारेत्वा
tassa dante chindi.

12.Why does your father walk slowly on the sand?
कस्मा / तव / पिता / चरति / सनिकं / पुलिने
कस्मा तव पिता पुलिने सनिकं चरति?