Dear Florent,

Thanks for your efforts in posting this series. I find it quite
useful trying these translations and comparing results with yours.

One suggestion:
> 3.I went into a house to bring an umbrella and a cloth.
> अहं / गच्छिं / गेहं / आहरितुं / छत्तं / च / वत्थं
> आहं छत्तं वत्थं च आहरितुं गेहं गच्छिं.

'geha.m gacchi.m' would be 'I went TO the house', whereas I think it
would be better to use the verb 'pavisati = enter, go in' in this
sentence. Thus 'geha.m pavisi.m', I think, if I've got that aorist
form correct.

With metta,
John
--- In Pali@yahoogroups.com, "flrobert2000" <flrobert2000@...> wrote:
>
> 1.The boys went to the foot of the tree to eat fruits.
> कुमारा / गच्छिंसु / पादं / रुक्खस्स / खादितुं / फलानि
> कुमारा फलानि खादितुं रुक्खस्स पादं गच्छिंसु.
>
> 2.The maiden climbed the tree to gather flowers.
> कुमारी / आरुहि / रुक्खं / ओचिनितुं / पुप्फानि
> कुमारी पुप्फानि ओचिनितुं रुक्खं आरुहि.
>
> 3.I went into a house to bring an umbrella and a cloth.
> अहं / गच्छिं / गेहं / आहरितुं / छत्तं / च / वत्थं
> आहं छत्तं वत्थं च आहरितुं गेहं गच्छिं.
>
> 4.The girl asked for a fire-brand to make a fire.
> कुमरी / पुच्छि / अलातं / कातुं / अग्गिं
> कुमरी अग्गिं कातुं अलातं पुच्छि.
>
> 5.We are able to see objects (=forms) with our eyes.
> मयं / सक्कोम / पस्सितुं / रूपानि / लोचनेभि
> ंअयं लोचनेभि रूपानि पस्सितुं सक्कोम.
>
> 6.You smell with your nose and hear with your ears.
> त्वं / घायसि / घाणेण / च / सुणासि / सोतेन
> त्वं घाणेण घायसि सोतेन सुणासि च.
>
> 7.Having gone to hear the doctrine, they sat on the sand.
> गन्त्वा / सुणितुं / धम्मं / ते / निसीदिंसु / पुलिने
> ते धम्मं सुणितुं गन्त्वा पुलिने निसीदिंसु.
>
> 8.People are not able to purchase wisdom with (their) gold.
> मनुस्सा / न / सक्कोन्ति / लभितुं / ñaa.na.m / सुवण्णेन
> ंअनुस्स सुवण्णेन ñaa.na.m लभितुं न सक्कोन्ति.
>
> 9.Having divided his wealth the rich man gave (them) to his sons and
> daughters.
> भाजेत्वा / धनं / धनवा / अददि / तं / पुत्तानं / च /
> धीतरानं
> धनवा धनं भाजेत्वा तं पुत्तानं धीतरानं च अददि.
>
> 10.The maidens went out of the city (in order) to bathe in the river.
> युवतियो / निक्खमिंसु / नगरा / नहायितुं / नदियं
> युवतियो नदियं नहायितुं नगरा निक्खमिंसु.
>