1.The boys went to the foot of the tree to eat fruits.
कुमारा / गच्छिंसु / पादं / रुक्खस्स / खादितुं / फलानि
कुमारा फलानि खादितुं रुक्खस्स पादं गच्छिंसु.

2.The maiden climbed the tree to gather flowers.
कुमारी / आरुहि / रुक्खं / ओचिनितुं / पुप्फानि
कुमारी पुप्फानि ओचिनितुं रुक्खं आरुहि.

3.I went into a house to bring an umbrella and a cloth.
अहं / गच्छिं / गेहं / आहरितुं / छत्तं / च / वत्थं
आहं छत्तं वत्थं च आहरितुं गेहं गच्छिं.

4.The girl asked for a fire-brand to make a fire.
कुमरी / पुच्छि / अलातं / कातुं / अग्गिं
कुमरी अग्गिं कातुं अलातं पुच्छि.

5.We are able to see objects (=forms) with our eyes.
मयं / सक्कोम / पस्सितुं / रूपानि / लोचनेभि
ंअयं लोचनेभि रूपानि पस्सितुं सक्कोम.

6.You smell with your nose and hear with your ears.
त्वं / घायसि / घाणेण / च / सुणासि / सोतेन
त्वं घाणेण घायसि सोतेन सुणासि च.

7.Having gone to hear the doctrine, they sat on the sand.
गन्त्वा / सुणितुं / धम्मं / ते / निसीदिंसु / पुलिने
ते धम्मं सुणितुं गन्त्वा पुलिने निसीदिंसु.

8.People are not able to purchase wisdom with (their) gold.
मनुस्सा / न / सक्कोन्ति / लभितुं / ñaa.na.m / सुवण्णेन
ंअनुस्स सुवण्णेन ñaa.na.m लभितुं न सक्कोन्ति.

9.Having divided his wealth the rich man gave (them) to his sons and
daughters.
भाजेत्वा / धनं / धनवा / अददि / तं / पुत्तानं / च /
धीतरानं
धनवा धनं भाजेत्वा तं पुत्तानं धीतरानं च अददि.

10.The maidens went out of the city (in order) to bathe in the river.
युवतियो / निक्खमिंसु / नगरा / नहायितुं / नदियं
युवतियो नदियं नहायितुं नगरा निक्खमिंसु.