Dear Dr. Pind,

Thank you for reply.

> The syntactical words that compose this phrase are: ta.m + kuto + ettha +
> labbhaa.

Yes.

> It is not recorded very often in the canon and the question is how
> to construe the phrase. It is evidently an idiomatic expression meaning
> something like "therefore (ta.m), how (kuto) would it be possible (labbhaa)
> in this case (ettha) i.e. the one that has just been defined
> (that it does not happen).

Thanks a lot, now I understand what the Atthakatha says about it.

Atthakatha to Sangiti sutta, DA 3.1046:

तं कुतेत्थ लब्भाति तं अनत्थचरणं मा अहोसीति एतस्मिं
पुग्गले कुतो लब्भा, केन कारणेन सक्का लद्धुं? परो नाम
परस्स अत्तनो चित्तरुचिया अनत्थं करोतीति एवं चिन्तेत्वा
आघातं पटिविनोदेति. आथ वा सचाहं पटिकोपं करेय्यं,
तं कोपकरणं एत्थ पुग्गले कुतो लब्भा, केन
कारणेन लद्धब्बन्ति अत्थो.

सगथवग्ग-आत्थकथ, SA 1.268:

तं कुतेत्थ लब्भाति एतस्मिं रागे उप्पन्ने तं कारणं कुतो
labbhaa.

Atthakanipatadi-Atthakatha 4.193:

तं कुतेत्थ लब्भाति “तं अनत्थचरणं मा अहोसी”ति
एतस्मिं पुग्गले कुतो लब्भा, केन कारणेन सक्का लद्धुं, “परो
नाम परस्स अत्तनो चित्तरुचिया अनत्थं करोती”ति एवं चिन्तेत्वा
आघातं पटिविनेति. आथ वा सचाहं कोपं करेय्यं, तं
कोपकरणं एत्थ पुग्गले कुतो लब्भा, केन कारणेन लद्धब्बन्ति
attho.

Petavatthu-Atthakatha 96:

कुतो लब्भा, केन कारणेन लद्धुं सक्का.


Regards,

Dmytro