Dear Thomas,

> I have checked the text, but do not see any information you indicate
> here. Could you point out the sentences or the translation here
> please. Thank you.

In Maharahulovada sutta (MN 62) you can find two passages devoted to
'tejodhaatu'

“Katamaa ca, raahula, tejodhaatu? Tejodhaatu siyaa
ajjhattikaa, siyaa baahiraa. Katamaa ca, raahula, ajjhattikaa
तेजोधातु? यं अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं,
सेय्यथिदं– येन च सन्तप्पति येन च जीरीयति येन च
परिडय्हति येन च असितपीतखायितसायितं सम्मा
परिणामं गच्छति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं
पच्चत्तं तेजो तेजोगतं उपादिन्नं– अयं वुच्चति, राहुल,
ajjhattikaa tejodhaatu. Yaa ceva kho pana ajjhattikaa tejodhaatu
या च बाहिरा तेजोधातु तेजोधातुरेवेसा. तं ‘नेतं मम,
नेसोहमस्मि, न मेसो अत्ताऽति– एवमेतं यथाभूतं
सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं
सम्मप्पञ्ञाय दिस्वा तेजोधातुया निब्बिन्दति, तेजोधातुया चित्तं
विराजेति.

“तेजोसमं, राहुल, भावनं भावेहि. तेजोसमञ्हि
ते, राहुल, भावनं भावयतो उप्पन्ना मनापामनापा
फस्सा चित्तं न परियादाय ठस्सन्ति. सेय्यथापि, राहुल,
tejo sucimpi dahati, asucimpi dahati, guuthagatampi dahati,
मुत्तगतम्पि दहति, खेळगतम्पि दहति, पुब्बगतम्पि दहति,
लोहितगतम्पि दहति, न च तेन तेजो अट्टीयति वा हरायति
वा जिगुच्छति वा; एवमेव खो त्वं, राहुल, तेजोसमं
भावनं भावेहि. तेजोसमञ्हि ते, राहुल, भावनं भावयतो
उप्पन्ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति.

In Sangiti sutta you can find 'tejokasi.na':

346. दस कसिणायतनानि. पथवीकसिणमेको सञ्जानाति,
उद्धं अधो तिरियं अद्वयं अप्पमाणं. आअपोकसिणमेको
सञ्जानाति …पे… तेजोकसिणमेको सञ्जानाति… वायोकसिणमेको
सञ्जानाति… नीलकसिणमेको सञ्जानाति… पीतकसिणमेको
सञ्जानाति… लोहितकसिणमेको सञ्जानाति… ओदातकसिणमेको
सञ्जानाति… आकासकसिणमेको सञ्जानाति…
विञ्ञाणकसिणमेको सञ्जानाति, उद्धं अधो तिरियं अद्वयं
अप्पमाणं.

In Vimuttimagga and Visuddhimagga you can easily find sections with
description of fire kasina practice.

Dmytro