I wonder if Tejo-dhaatu means INTENSE meditation rather than HEAT
meditation.


biloo_5






--- In Pali@yahoogroups.com, "Dmytro O. Ivakhnenko" <aavuso@...>
wrote:
>
> Dear Thomas,
>
> > I have checked the text, but do not see any information you
indicate
> > here. Could you point out the sentences or the translation here
> > please. Thank you.
>
> In Maharahulovada sutta (MN 62) you can find two passages devoted
to
> 'tejodhaatu'
>
> “Katamaa ca, raahula, tejodhaatu? Tejodhaatu siyaa
> ajjhattikaa, siyaa baahiraa. Katamaa ca, raahula, ajjhattikaa
> तेजोधातु? यं अज्झत्तं पच्चत्तं तेजो तेजोगतं
उपादिन्नं,
> seyyathida.mâ€" येन च सन्तप्पति येन च जीरीयति
येन च
> परिडय्हति येन च असितपीतखायितसायितं सम्मा
> परिणामं गच्छति, यं वा पनञ्ञम्पि किञ्चि
अज्झत्तं
> पच्चत्तं तेजो तेजोगतं upaadinna.mâ€" अयं वुच्चति,
raahula,
> ajjhattikaa tejodhaatu. Yaa ceva kho pana ajjhattikaa
tejodhaatu
> या च बाहिरा तेजोधातु तेजोधातुरेवेसा. तं
‘नेतं मम,
> नेसोहमस्मि, न मेसो attaa’tiâ€" एवमेतं
यथाभूतं
> सम्मप्पञ्ञाय दट्ठब्बं. एवमेतं यथाभूतं
> सम्मप्पञ्ञाय दिस्वा तेजोधातुया निब्बिन्दति, तेजोधातुया
चित्तं
> विराजेति.
>
> “तेजोसमं, राहुल, भावनं भावेहि.
तेजोसमञ्हि
> ते, राहुल, भावनं भावयतो उप्पन्ना
मनापामनापा
> फस्सा चित्तं न परियादाय ठस्सन्ति. सेय्यथापि,
raahula,
> tejo sucimpi dahati, asucimpi dahati, guuthagatampi dahati,
> मुत्तगतम्पि दहति, खेळगतम्पि दहति, पुब्बगतम्पि दहति,
> लोहितगतम्पि दहति, न च तेन तेजो अट्टीयति वा
हरायति
> वा जिगुच्छति वा; एवमेव खो त्वं, राहुल, तेजोसमं
> भावनं भावेहि. तेजोसमञ्हि ते, राहुल, भावनं
भावयतो
> उप्पन्ना मनापामनापा फस्सा चित्तं न
pariyaadaaya .thassanti.
>
> In Sangiti sutta you can find 'tejokasi.na':
>
> 346. दस कसिणायतनानि. पथवीकसिणमेको
सञ्जानाति,
> उद्धं अधो तिरियं अद्वयं अप्पमाणं. आअपोकसिणमेको
> सञ्जानाति …पे… तेजोकसिणमेको सञ्जानाति…
वायोकसिणमेको
> सञ्जानाति… नीलकसिणमेको सञ्जानाति… पीतकसिणमेको
> सञ्जानाति… लोहितकसिणमेको सञ्जानाति…
ओदातकसिणमेको
> सञ्जानाति… आकासकसिणमेको सञ्जानाति…
> विञ्ञाणकसिणमेको सञ्जानाति, उद्धं अधो तिरियं
अद्वयं
> अप्पमाणं.
>
> In Vimuttimagga and Visuddhimagga you can easily find sections
with
> description of fire kasina practice.
>
> Dmytro
>