An Elementary Pali Course
Exercise 14-B: Translate into Pali.

1. This was done by you.
इदं* / कतं / ते
ईदं ते कतं.

2. The branch was cut by him.
saakhaa / chinnaa / tena
Saakhaa tena chinnaa.

3. I saw a man going in the street.
अहं / पस्सिं / नरं / गच्छन्तं / विसिखाय
आहं विसिखाय गच्छन्तं नरं पस्सिं.

4. She stood saluting the sage.
सा / अट्ठासि / वन्दन्ती / मुनिं
सा मुनिं वन्दन्ती अट्ठासि.

5. I came home when he had gone to school.
अहं / आगतो / घरं / तस्मिं / गते** / पाठसालं
तस्मिं पाठसालं गते अहं घरं आगतो.


* Refer to Lesson 15.
** Locative absolute: see also Exercise 14A-2.


metta,
Yong Peng.