More Pali - Every few days - [C119]
Warder - Exercise 16 (page 111)
English into Pali (Part 1 of 2)

If now I were to ask the philosopher Gotama a
question,
चे / व खो पन / अहं / पुच्छेय्यामि / समणं /
गोतमं / पञ्हं
अहं चे व खो पन समणं गोतमं पञ्हं
पुच्छेय्यं,

if in that connection the philosopher Gotama were to
say to me thus:
चे / तत्थ / समणो / गोतमो / वदेय्य / मं /
एवं
तत्थ चे समणो गोतमो मं एवं वदेय्य:

�Brahmin, this question, now, should not be asked
thus,
ब्राह्मण / एसो / पञ्हो / च / न / पुच्छितब्बो /
एवं
न c� एसो ब्राह्मण पञ्हो एवं पुच्छितब्बो,

but thus, Brahmin, this question should be asked,�
नाम / एवं / ब्राह्मण / एसो / पञ्हो /
पुच्छितब्बो / (इति)
एवं नाम्� एसो ब्राह्मण पञ्हो पुच्छितब्बो ति

this assembly would despise me for that:
अयं / परिसा / परिभवेय्य / मं / तेन
तेन मं अयं परिसा परिभवेय्य:

�The Brahmin Sonadanda is a fool, unintelligent,
ब्राह्मणो / सोणदण्डो / बालो / अव्यत्तो
बालो ब्राह्मणो सोणदण्डो अव्यत्तो

he could not ask the philosopher Gotama a question
consequently.�
असक्खि / न / पुच्छितुं / समणं / गोतमं /
पञ्हं / योनिसो / (ति)
नासक्खि समणं गोतमं योनिसो पञ्हं पुच्छितुन्
ti.

Metta, John