Pali Primer Exercise 19

Translate into Pali

2. The child ran to the shop taking the money given by the mother.
दारको / धावि / आपणं / आदाय / मुलं / दिन्नं /
अम्माय
आम्माय दिन्नं मुलं आदाय दारको आपणं धावि.

3. The king is seated in the chariot drawn by the horses.
भूपालो / होति / निसिन्नो / रथे / आकड्ढिते / अस्सेहि
भूपालो अस्सेहि आकड्ढिते रथे निसिन्नो होति.

4. Having discussed with the wise man the farmers sent a messenger
to the king.
मन्तेत्वा / पण्डितेन सह / कस्सका / पेसेसुं /
दूतं / सन्तिकं / भूपालाय
पण्डितेन सह मन्तेत्वा कस्सका भूपालाय सन्तिकं
दूतं पेसेसुं.

5. The children went out of the open door.
दारका / निक्खमिंसु / विवटम्हा / द्वारम्हा
दारका विवटम्हा द्वारम्हा निक्खमिंसु.