Pali Primer Exercise 13

Translate into English

30. आकुसलं पहाय पापं परिवज्जेत्वा विहरन्ता नरा
sappurisaa bhavanti.
evil / having abandoned / sin / having avoided / living /
people / good men / become
Having abandoned evil and avoided sin, the people who live
become good men.


Translate into Pali

1. Having picked fruits from the trees you send (them) to the market.
ओचिनित्वा / फलानि / रुक्खेहि / त्वं / पहिणासि / आपणं
रुक्खेहि फलानि ओचिनित्वा त्वं आपणं पहिणासि.

2. Having heard the Buddha preach the doctinre I become glad.
सुत्वा / बुद्धं / देसेन्तं / धम्मं / अहं / पसीदामि
धम्मं देसेन्तं बुद्धं सुत्वा अहं पसीदामि.

3. Thinking of collecting corn I go to the field with the farmer.
cintayamaano / sa.mharitu.m (to collect) / dhañña.m / aha.m /
गच्छामि / खेत्तं / कस्सकेन सह
Dhañña.m संहरितुं चिन्तयमानो अहं कस्सकेन सह खेत्तं
gacchaami.

4. Singing songs you (pl.) look at the birds flying in the sky.
गायन्ता / गीतानि / तुम्हे / ओलोकेथ / सकुणे / उड्डेन्ते
/ आकासे
गीतानि गायन्ता तुम्हे आकासे उड्डेन्ते सकुणे ओलोकेथ.