Pali Primer Exercise 10

Translate into Pali

19. The sailor calls merchants to cross the sea.
नाविको / पक्कोसति / वाणिजे / तरितुं / समुद्दं
नाविको समुद्दं तरितुं वाणिजे पक्कोसति.

20. Having risen from the seat the good man wishes to speak with the
monk.
उट्ठाय / आसनस्मा / सप्पुरिसो / इच्छति / भासितुं /
समणेन सह
आअसनस्मा उट्ठाय सप्पुरिसो समणेन सह भासितुं
icchati.

21. Children wish to get down to the water and bathe.
दारका / इच्छन्ति / ओरुय्ह / उदकं / नहायितुं
दारका उदकं ओरुय्ह नहायितुं इच्छन्ति.

22. The minister mounts the horse to go to the forest to shoot deer.
अमच्चो / आरुहति / अस्सं / गन्त्वा / arañña.m / विज्झितुं /
mige
आमच्चो arañña.m गन्त्वा मिगे विज्झितुं अस्सं आरुहति.