Hi Everett,

You are right in the change of punctuation. CSCD edition reads:

कुक्कुटी न चिरस्सेव अण्डानि विजायि, मज्जारी आगन्त्वा तानि
अण्डानि खादि. दुतियम्पि ततियम्पि खादियेव. कुक्कुटी चिन्तेसि-
"तयो वारे मम अण्डानि खादित्वा इदानि मम्पि
khaaditukaamaasii"ti. "ईतो चुता सपुत्तकं तं खादितुं
labheyyan"ti पत्थनं कत्वा ततो चुता अरञ्ञे दीपिनी हुत्वा
nibbatti. Itaraa migii hutvaa nibbatti. Tassaa vijaatakaale diipinii
आगन्त्वा तयो वारे पुत्तके खादि. ंइगी मरणकाले "अयं मे
तिक्खत्तुं पुत्तके खादित्वा इदानि मम्पि खादिस्सति, इतो दानि
चुता एतं सपुत्तकं खादितुं labheyyan"ti पत्थनं कत्वा इतो
cutaa yakkhinii hutvaa nibbatti.

In Norman's version taa may refer to 'khadissati' - hence 'she will eat'.

Best regards,
Dimitry