Pali Primer Exercise 9

Translate into Pali

2. Having preached (deseti) the doctrine, the Buddha enters the
monastery.
देसेत्वा / धम्मं / बुद्धो / पविसति / विहरं
बुद्धो धम्मं देसेत्वा विहरं पविसति.

3. The king have been pleased with the Buddha, abandons the palace
and goes to the monastery.
भूपालो / पसीदित्वा / बुद्धे / पजहित्वा / पासादं /
गच्छति / विहरं
भूपालो बुद्धे पसीदित्वा पासादं पजहित्वा विहरं
gacchati.

4. Having climbed down from the stairway, the child laughs.
oruyha / sopaanasmaa / daarako / hasati
Daarako sopaanasmaa oruyha hasati.

5. Having hit the serpent with a stone the boy runs into the house.
पहरित्वा / सप्पं / पासाणेन / कुमारो / धावति / गेहं
कुमारो पासाणेन सप्पं पहरित्वा गेहं धावति.