Translation

From: Arnaud Fournet
Message: 60077
Date: 2008-09-17


Dear All,
 
I'm interested in the translation of the following passage of Mârkaṇḍeya Purâna
 
The original can be found here :
http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/3_purana/mkp1-93u.htm
 
Maybe a translation already exists.
 
Thank you for help.
 
Arnaud
 
===========
 
 
pañcamo 'dhyāyaḥ

pakṣiṇa ūcuḥ

tvaṣṭṛputre hate pūrvaṃ brahmannindrasya tejasaḥ /
brahmahatyābhibhūtasya parā hānirajāyata // MarkP_5.1 //
taddhamaṃ praviveśātha śākratejo 'pacārataḥ /
nistejāścābhavacchakro dharme tejasi nirgate // MarkP_5.2 //
tataḥ putraṃ hataṃ śrutvā tvaṣṭā kruddhaḥ prajāpatiḥ /
avaluñcya jaṭāmekāmidaṃ vacanamabravīt // MarkP_5.3 //
adya paśyantu me vīryaṃ trayo lokāḥ sadevatāḥ /
sa ca paśyatu durbuddhirbrahmahā pākaśāsanaḥ // MarkP_5.4 //
svakarmābhirato yena matsuto vinapātitaḥ /
ityuktvā koparaktākṣo jaṭāmagnau juhāva tām // MarkP_5.5 //
tato vṛtraḥ samuttasthau jvālāmālī mahāsuraḥ /
mahākāyo mahādaṃṣṭro bhinnāñjanacayaprabhaḥ // MarkP_5.6 //
indraśatrurameyātmā tvaṣṭṛtejopabṛṃhitaḥ /
ahanyahani so 'vardhadiṣupātaṃ mahābalaḥ // MarkP_5.7 //
vadhāya cātmano dṛṣṭvā vṛtraṃ śakro mahāsuram /
preṣayāmāsa saptarṣon sandhimicchan bhayāturaḥ // MarkP_5.8 //
sakhyañcakrustatastasya vṛtreṇa samayāṃstathā /
ṛṣayaḥ prītamanasaḥ sarvabhūtahite ratāḥ // MarkP_5.9 //
samayasthitimullaṅghya yadā śakreṇa ghātitaḥ /
vṛtro hatyābhibhūtasya tadā balamaśīryata // MarkP_5.10 //
tacchakradehavibhraṣṭaṃ balaṃ mārutamāviśat /
sarvavyāpinamavyaktaṃ balasyaivādhidaivatam // MarkP_5.11 //
ahalyāñca yadā śakro gautamaṃ rūpamāsthitaḥ /
dharṣayāmāsa devendrastadā rūpamahīyata // MarkP_5.12 //
aṅgapratyaṅgalāvaṇyaṃ yadatīva manoram /
vihāya duṣṭaṃ devendraṃ nāsatyāvagamat tataḥ // MarkP_5.13 //
dharmeṇa tejasā tyaktaṃ balahīnamarūpiṇam /
jñātvā sureśaṃ daiteyāstajjaye cakrurudyamam // MarkP_5.14 //
rājñāmudriktavīryāṇāṃ devendraṃ vijigīṣavaḥ /
kuleṣvatibalā daityā ajāyanta mahāmune // MarkP_5.15 //
kasyacittvatha kālasya dharaṇī bhārapīḍitā /
jagāma meruśikharaṃ sado yatra divaukasām // MarkP_5.16 //
teṣāṃ sā kathayāmāsa bhūribhārāvapīḍitā /
danujātmajadaityotthaṃ khedakāraṇamātmanaḥ // MarkP_5.17 //
ete bhavadbhirasurā nihatāḥ pṛthulaujasaḥ /
te sarve mānuṣe loke jātā geheṣu bhūbhṛtām // MarkP_5.18 //
akṣauhiṇyo hi bahulāstadbhārārtā vrajāmyadhaḥ /
tathā kurudhvaṃ tridaśā yathā śāntirbhavenmama // MarkP_5.19 //