Tiratanappaāmagāthā**

**Composed by H.M. King Mongkut, Rāma IV.

buddhaṃ name ratanabhūta sarīracitataṃ

I pay homage to the Buddha, most precious body and mind 

 dhammaṃ name ratanabhūta visuddhisāraṃ

I pay homage to the Dhamma,with its jewelled content splendidly clear.

 saṅghaṃ name ratanabhūta susīladiṭṭhiṃ

I pay homage to the Saṅgha with their precepts and aesthetic viewpoint a jewel

 etaṃ name tiratanaṃ ratanattayavhaṃ

I pay homage to these jewels known as the Triple Gem. Incorporated become objects of splendour.

 sammā samosaritavatthuvisesabhūtaṃ

aññoññayuttaguṇayogavasappavattaṃ

asmiṃ tayamhipi tatheva yathā tadaṇḍe

ekaṃ vinā taditare samasambhavena

loke kadāci ca cirena ca pātubhūtaṃ

gambhīrañāṇasisayaṃ atiduddasatthaṃ

viññūhi paṇḍitajanehi vijaññarūpaṃ

lokamhi kehici kathañcupalabbhanīyaṃ

kesañci suṭṭhu viḍitaṃ guṇakāyatāya

 nāmehiyeva janatāya suvissutampi

sampassataṃ manasi suddhapasādaṭhānaṃ

puññatthikānamasamuttamapuññabhūmiṃ

dukkhā pamuccanamukhaṃ saraṇaṃ gatānaṃ

pūjārahesu paramaṃ abhipūjaneyyaṃ

nibbānasacchikiriyāyupanissayatthaṃ

sammā kilesamalasodhanasiddhiyā ca

sādhūhi atthakusalehupasevanīyaṃ

pāṇehi cāpi saraṇaṃ gamanīyameva

tasamā hi taṃ tiratanaṃ saraṇaṃ gatamha

rattindivaṃ khaṇakhaṇesu namassamānā

pūjema cāpi satataṃ supasannacittā

tatthānupāricariyāya sadā ratā ca

puññena tattha sukatena sukhī bhavemu

 tekhena tassa ca sadāpi suvatthi hotu

yo cedha dhammavinayamhi pamāṇabhūto

lokuttarābhisamayo niyato subojjhaṃ

tasso panissayacayāya ayampi hotu

vatthuttaye paricito supasādakāro




here's wishing you a life longer than mine....

Regards Suvaco Bhikkhu