Begin doorgestuurd bericht:

Datum: 18 oktober 2013 16:25:48 GMT+02:00
Aan: "Nina van Gorkom" <vangorko@...>
Onderwerp: The Post "Final Remarks For.... Padarūpasiddhi" will be Truncated as It is 113 KB

Part 2.
 

Op 18 sep 2013, om 18:12 heeft <suanluzaw@...> het volgende geschreven:

547: Yathāgamamikāro.
 
548: Te kiccā.
Ye idha vuttā tabbānīyaņya teyya riccappaccayā, te kiccasañā hontīti veditabbā…
Bhāve kiccappaccayantā napumsakā; kamme tiliňgā.
……
 
Kammani abhipubbo, abhibhūyate, abhibhuyittha, abhibhūyissateti abhibhavitabbho kodho paņḍitena,abhibhavitabbhā taņhā; abhibhavitabbham dukkham; evam abhibhavanīyo, abhibhavanīyā, abhibhavanīyam; purisa kañā citta saddanayena netabbam; evam sabbattha.
 
Bryan, after reading and understanding the above 4 suttas from Padarūpasiddhi, you will able to justify my translation of ‘viññātabbam’as ‘it is known’.
 
If you have Chaţţha Saňgāyanā CD from Vipassanā Research Institute, you can consult Padarūpasiddhi in the Añña category.