Dear Nina and friends,
बुद्धानं सम्मुखट्ठाने पन ठिता वा निसिन्ना वा इतो वा एत्तो वा न होन्ति,
[They] are not at a place in the presence of the Buddhas but standing or sitting or here or there,
बुद्धवीथिया द्वीसु पस्सेसु निच्चलाव* तिट्ठन्ति.
[they] remain on the two sides of the Buddha's path, as if [they are] motionless.
* niccalaava = niccalaa-iva
चित्तो गहपति महन्तं बुद्धवीथिं ओक्कमि.
Citta the householder left the great Buddha's path.
तीनि फलानि पत्तेन अरियसावकेन ओलोकित-ओलोकितट्ठानं कम्पि.
The place taken care of and looked after by the noble disciple [who] attained the three fruitions shook.
metta,
Yong Peng.
--- In Pali@yahoogroups.com, Ong Yong Peng wrote:
The first sentence is from Baalavagga/Cittagahapativatthu referencing verses 73&74: asanta.m bhaavanamiccheyya...
[Comm.] बुद्धानं सम्मुखट्ठाने पन ठिता वा निसिन्ना वा इतो वा एत्तो वा न होन्ति, बुद्धवीथिया द्वीसु पस्सेसु निच्चलाव तिट्ठन्ति. चित्तो गहपति महन्तं बुद्धवीथिं ओक्कमि. तीनि फलानि पत्तेन अरियसावकेन ओलोकित-ओलोकितट्ठानं कम्पि.