The New Pali Course Part III (1950)
Prof. A. P. Buddhadatta Maha Nayaka Thera

Chapter III Passive Forms

Imperative

Parassapada
3rd paccatu paccantu
2nd pacca, paccaahi paccatha
1st paccaami paccaama

Attanopada
3rd paccata.m paccanta.m
2nd paccassu paccavho
1st pacce paccaamase

Potential

Parassapada
3rd pacce, pacceyya pacceyyu.m
2nd pacceyyaasi pacceyyaatha
1st pacceyyaami pacceyyaama

Attanopada
3rd paccetha paccera.m
2nd paccetho pacceyyvho
1st pacceyya.m pacceyyaamhe

Imperfect

Parassapada
3rd apaccaa apaccuu
2nd apacco apaccattha
1st apacca, apacca.m apaccamhaa

Attanopada
3rd apaccattha apaccatthu.m
2nd apaccase apaccavha.m
1st apacci.m apaccimhase

ref: http://www.tipitaka.net/pali/synthesis/pali3.00.cdv

(to be continued...)