Dear friends,

24. "'ड्वेमे, भिक्खवे, तथागतं अब्भाचिक्खन्ति. Katame द्वे? Yo च अभासितं अलपितं तथागतेन भासितं लपितं तथागतेनाति दीपेति, यो च भासितं लपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेति. ईमे खो, भिक्खवे, द्वे तथागतं abbhaacikkhantii'ti. 'ड्वेमे, भिक्खवे, तथागतं नाब्भाचिक्खन्ति. Katame द्वे? Yo च अभासितं अलपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेति, यो च भासितं लपितं तथागतेन भासितं लपितं तथागतेनाति दीपेति. ईमे खो, भिक्खवे, द्वे तथागतं नाब्भाचिक्खन्ती'"ति.

------------------------------------------------------------------

"'ड्वेमे, भिक्खवे, तथागतं अब्भाचिक्खन्ति.
these two / monks / tathagata / calumniate
"'O monks, these two misrepresent the Tathagata.

Katame dve?
which / two
Which two?

Yo च अभासितं अलपितं तथागतेन भासितं लपितं तथागतेनाति दीपेति, यो च भासितं लपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेति.
who / and / not spoken / not uttered / by tathagata / said / uttered / by tathagata / explains / who / and / spoken / uttered / by tathagata / not spoken / not uttered / by tathagata / explains
(He) who explains (what is) not spoken and uttered by the Tathagata as 'spoken and uttered by the Tathagata', and (he) who explains (what is) spoken and uttered by the Tathagata as 'not spoken and uttered by the Tathagata'.

abhaasita = na bhaasita: not spoken, said.
- bhaasita (pp of bhaasait) spoken, said.
alapita = na lapita: not talked, uttered.
- lapita (pp of lapati) talked, uttered.
diipeti (v) makes clear, explains.

Ime kho, bhikkhave, dve tathaagata.m abbhaacikkhantii'ti.
these / indeed / monks / two / tathagata / calumniate
Indeed, O monks, these two misrepresent the Tathagata.'

'ड्वेमे, भिक्खवे, तथागतं नाब्भाचिक्खन्ति.
these two / monks / tathagata / do not calumniate
'O monks, these two do not misrepresent the Tathagata.

Katame dve?
which / two
Which two?

Yo च अभासितं अलपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेति, यो च भासितं लपितं तथागतेन भासितं लपितं तथागतेनाति दीपेति.
who / and / not spoken / not uttered / by tathagata / not said / not uttered / by tathagata / explains / who / and / spoken / uttered / by tathagata / spoken / uttered / by tathagata / explains
(He) who explains (what is) not spoken and uttered by the Tathagata as 'not spoken and uttered by the Tathagata', and (he) who explains (what is) spoken and uttered by the Tathagata as 'spoken and uttered by the Tathagata'.

Ime kho, bhikkhave, dve tathaagata.m naabbhaacikkhantii'"ti.
these / indeed / monks / two / tathagata / do not calumniate
Indeed, O monks, these two do not misrepresent the Tathagata.'"



metta,
Yong Peng.