Dear Ven. Kumara, Nina and friends,

"Abhikkanta.m, bho gotama!
brilliant / sir / gotama
"Brilliant, Venerable Gotama!

abhikkanta (adj) brilliant.

Abhikkanta.m, bho gotama!
brilliant / sir / gotama
Excellent, Venerable Gotama!

Seyyathaapi, bho gotama, nikkujjita.m vaa ukkujjeyya, pa.ticchanna.m vaa vivareyya, muu.lhassa vaa magga.m aacikkheyya, andhakaare vaa telapajjota.m dhaareyya -
just as / sir / gotoma / turned upside down / or / should turn up / covered / or / should uncover / to gone astray / or / path / should show / in darkness / or / oil lamp / should bear
Gotama sir, just as (one) should reinstate (what) is overturned, or (one) should disclose (what) is concealed, or (one) should show the path to (whom) had gone astray, or (one) should bear a light in the darkness -

seyyathaapi (phrase) just as.
nikkujjati (v) turns upside down.
ukkujjati (v) turns up.
pa.ticchanna (pp) covered.
vivarati (v) uncovers.
muu.lha (pp) gone astray.
magga (m) path.
aacikkhati (v) shows.
andhakaara = andha+kaara (m) darkness.
telapajjota = tela+pajjota (m) oil lamp.
dhaareti (v) bears.

'cakkhumanto ruupaani dakkhantii'ti, evameva.m bhotaa gotamena anekapariyaayena dhammo pakaasito.
having eyes / forms / see / just so / by sir / by gotama / in divers methods / teaching / declared
'(those) with eyes see the forms' - just so the teaching (is) expounded in divers methods by the venerable Gotama.

cakkhumant (adj) having eyes.
ruupa (n) form.
dakkhati (v) sees.
evameva.m (phrase) just so.
anekapariyaayena = aneka+pariyaaya (m) divers methods.
dhamma (n) teaching.
pakaaseti (v) makes known, declares.

Esaaha.m bhavanta.m gotama.m sara.na.m gacchaami dhamma~nca bhikkhusa`ngha~nca.
that-I / to sir / to gotoma / to refuge / go / teaching-and / community of monks-and
That I go to venerable Gotama, the Teachings, and the community of monks for refuge.

esaaha.m = esa aha.m
* esa (pron) that
* aha.m (pron) I.
sara.na (n) refuge.
gacchati (v) goes.
bhikkhusa`ngha (m) community of monks.

Upaasaka.m ma.m bhava.m gotamo dhaaretu ajjatagge paa.nupeta.m sara.na.m gata"nti.
layman / me / sir / gotama / may...know by heart / henceforth / possessed of life / to refuge / gone
May the venerable Gotama remember me, the layman (who) had taken refuge, from today until life lasts.

upaasaka (m) layman.
ajjatagge (phrase) henceforth.
paa.nupeta = paa.na+upeta (adj) possessed of life.

--------------------------------------------------

17. Atha kho jaa.nusso.ni braahma.no yena bhagavaa tenupasa`nkami; upasa`nkamitvaa bhagavataa saddhi.m sammodi. Sammodaniiya.m katha.m saara.niiya.m viitisaaretvaa ekamanta.m nisiidi. Ekamanta.m nisinno kho jaa.nusso.ni braahma.no bhagavanta.m etadavoca - "ko nu kho, bho gotama, hetu ko paccayo yena midhekacce sattaa kaayassa bhedaa para.m mara.naa apaaya.m duggati.m vinipaata.m niraya.m upapajjantii"ti? "Katattaa ca, braahma.na, akatattaa ca. Evamidhekacce sattaa kaayassa bhedaa para.m mara.naa apaaya.m duggati.m vinipaata.m niraya.m upapajjantii"ti. "Ko pana, bho gotama, hetu ko paccayo yena midhekacce sattaa kaayassa bhedaa para.m mara.naa sugati.m sagga.m loka.m upapajjantii"ti? "Katattaa ca, braahma.na, akatattaa ca. Evamidhekacce sattaa kaayassa bhedaa para.m mara.naa sugati.m sagga.m loka.m upapajjantii"ti. "Na kho aha.m imassa bhoto gotamassa sa.mkhittena bhaasitassa vitthaarena attha.m avibhattassa vitthaarena attha.m aajaanaami. Saadhu me bhava.m gotamo tathaa dhamma.m desetu yathaa aha.m imassa bhoto gotamassa sa.mkhittena bhaasitassa vitthaarena attha.m avibhattassa vitthaarena attha.m aajaaneyya"nti. "Tena hi, braahma.na, su.naahi, saadhuka.m manasi karohi; bhaasissaamii"ti. "Eva.m bho"ti kho jaa.nusso.ni braahma.no bhagavato paccassosi. Bhagavaa etadavoca -

"Idha, braahma.na, ekaccassa kaayaduccarita.m kata.m hoti, akata.m hoti kaayasucarita.m; vaciiduccarita.m kata.m hoti, akata.m hoti vaciisucarita.m; manoduccarita.m kata.m hoti, akata.m hoti manosucarita.m. Eva.m kho, braahma.na, katattaa ca akatattaa ca evamidhekacce sattaa kaayassa bhedaa para.m mara.naa apaaya.m duggati.m vinipaata.m niraya.m upapajjanti. Idha pana, braahma.na, ekaccassa kaayasucarita.m kata.m hoti, akata.m hoti kaayaduccarita.m; vaciisucarita.m kata.m hoti, akata.m hoti vaciiduccarita.m; manosucarita.m kata.m hoti, akata.m hoti manoduccarita.m. Eva.m kho, braahma.na, katattaa ca akatattaa ca evamidhekacce sattaa kaayassa bhedaa para.m mara.naa sugati.m sagga.m loka.m upapajjantii"ti.

"Abhikkanta.m , bho gotama... pe... upaasaka.m ma.m bhava.m gotamo dhaaretu ajjatagge paa.nupeta.m sara.na.m gata"nti.

--------------------------------------------------

Atha kho jaa.nusso.ni braahma.no yena bhagavaa tenupasa`nkami;
and then / Janussoni / brahmin / where / Blessed One / there-approached
Once, Janussoni the brahmin approached the place where the Blessed One was;

jaa.nusso.ni (name) Janussoni.

upasa`nkamitvaa bhagavataa saddhi.m sammodi.
having approached / with Blessed One / exchanged friendly greetings with
and upon arrival, exchanged friendly greetings with the Blessed One.

Sammodaniiya.m katha.m saara.niiya.m viitisaaretvaa ekamanta.m nisiidi.
having exchanged greetings of friendliness and courtesy / on one side / sat
Having greeted (the Buddha), (he) sat on one side.

Ekamanta.m nisinno kho jaa.nusso.ni braahma.no bhagavanta.m etadavoca -
on one side / seated / indeed / Janussoni / brahmin / to Blessed One / this-said
Seated on one side indeed, the brahmin Janussoni said this to the Blessed One -

"ko nu kho, bho gotama, hetu ko paccayo yena midhekacce sattaa kaayassa bhedaa para.m mara.naa apaaya.m duggati.m vinipaata.m niraya.m upapajjantii"ti?
what now indeed / sir / Gotama / cause / what / reason / for which / in this life-some / beings / of body / from breaking / after / from death / state of woe / realm of misery / place of suffering / hell / are reborn in
"Now, Venerable Gotama, what indeed (is) the cause, what (is) the reason, for which some beings in this life are reborn in a state of woe, a realm of misery, a place of suffering, a hell, after the dissolution of the body and after death?"

"Katattaa ca, braahma.na, akatattaa ca.
doings / and / brahmin / non-doings / and
"Acts, O brahmin, and abstentions.

katatta (n) doing.


metta,
Yong Peng.