Dear friends,

this will be the final post for the exercises of The New Pali Course Part II. I hope the solutions Florent and myself posted had been and would be useful to those who use this book for Pali study. I thank Florent for his contributions.

We are not done with the book yet. Starting later this year, I will start checking through the answers. I would highlights any mistake I spot for discussion, then the full set of solutions will also be made available on tipitaka.net.

After this post, I will be updating the file seriesgplan.pdf (in the Files section, Yahoo! login required). This file contains schedule and links to all postings under this series.

http://groups.yahoo.com/group/Pali/files/seriesgplan.pdf

Last but not least, August 9 is the National Day of Singapore. I wish all Singaporean members a belated Happy National Day.


Exercise 26
Translate into Pali, using primary derivatives where it is possible

1. The farmers having ploughed the field and sowed the paddy
expected to have a good harvest.
कस्सका / कसित्वा / खेत्तं / वपित्वा / वीहिं /
आगमेसुं / सुन्दरं / धञ्ञफलं
कस्सका खेत्तं कसित्वा वीहिं वपित्वा सुन्दरं
धञ्ञफलं आगमेसुं.

2. All righteous people should make up their minds to do justice
even to their enemies.
सब्बे / धम्मिका / मनुस्सा / चित्तं पणिदहितब्बा /
कातुं / युत्तिं / अपि / तेसानं / सत्तूनं
सब्बे धम्मिका मनुस्सा अपि (तेसानं) सत्तूनं युत्तिं
कातुं चित्तं पणिदहितब्बा.

3. Having found no preceptor in that monastery, the monk
approached the Master in order to obtain a topic for meditation.
दिस्वा / न / उपज्झायं / तस्मिं / विहारे / भिक्खु /
उपागच्छि / सत्थरं / लभितुं / कम्मट्ठानं
तस्मिं विहारे न उपज्झायं दिस्वा, भिक्खु कम्मट्ठानं
लभितुं सत्थरं उपागच्छि.

4. How much money should one have to make a mansion of seven storeys?
कित्तक / मूलं / सो / लभितब्बो / कातुं / विमानं /
सत्त / भूमकं
कित्तक मूलं (सो) लभितब्बो सत्त भूमकं विमानं कातुं?

5. Having fallen from the top of a tall tree, the lad broke his
right arm, but there was none to take him to a physician.
पतित्वा / मत्थकस्मा / उच्चस्स / रुक्खस्स / माणवको /
भिन्दि / दक्खिण-बाहुं / पन / अहोसि / कोचि न /
आहरितुं / तं / वेज्जं
ऊच्चस्स रुक्खस्स मत्थकस्मा पतित्वा, माणवको दक्खिण-
बाहुं भिन्दि, पन वेज्जं तं आहरितुं कोचि न अहोसि.

6. I shall make a strong determination to win the hearts of my
friends.
अहं / करेय्य / दळ्हं / अधिट्ठानं / गहेतुं /
मनं / मय्हं / मित्तानं
आहं मय्हं मित्तानं मनं गहेतुं दळ्हं अधिट्ठानं
kareyya.

7. Calling him a fool and idiot the citizens drove him out of the
capital.
वदन्ता / तं / बालो / च / एळमूगो / नागरा /
पलापेसुं / तं / राजधानिया
बालो च एळमूगो च ति वदन्ता नागरा राजधानिया (तं)
पलापेसुं.

8. If you cannot be good, you should at least try not to be bad.
sace / त्वं / न सक्कोसि / धम्मिको / त्वं / उस्सहेय्यासि /
भवितुं / अन्तमसो / न अधम्मिको
सचे त्वं धम्मिको न सक्कोसि, त्वं अन्तमसो अधम्मिको न
भवितुं उस्सहेय्यासि.

9. Both, in this world and in the next, the sinner having suffered
the results of his (evil) actions, courses through samsaara for
a long time.
उभयेसु / इमस्मिं / लोकस्मिं / च / परलोकस्मिं /
पापकारि / अनुभवित्वा / विपाके / तस्स / कम्मानं /
विवट्टति / सम्सारेन / चिरं
ऊभयेसु, इमस्मिं लोकस्मिं च परलोकस्मिं च, पापकारि
तस्स कम्मानं विपाके अनुभवित्वा चिरं सम्सारेन
विवट्टति.

10. Leaving off doubt and increasing faith in the Exalted One,
practise virtues in order to attain Arahatship.
वितरित्वा / ka`nkha.m / वड्ढेन्तो / सद्धं /
भगवन्ते / रक्ख / सीलानि / पटिलद्धुं / अरहत्तं
Ka`nkha.m वितरित्वा भगवन्ते सद्धं वड्ढेन्तो
अरहत्तं पटिलद्धुं सीलानि रक्ख.


Link: http://groups.yahoo.com/group/Pali/message/12736
Link: http://groups.yahoo.com/group/Pali/message/12754

Please correct me if there is any mistakes.



metta,
Yong Peng.